पृष्ठम्:तिलकमञ्जरी.pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिखामसारी। -निधानमपि योपेतम्, गाम्भीर्येण सत्वबहुलतया प्रसादबत्वेन विशालतागुणेन सेन्यतया च न केवलं विबुधानाम्, बुधानामसि मानसमधःकुर्वाणमतिरमणीयमानन्दकारि दृष्टेरदृष्टपारामिधानं सरो घवान् । बन्येमै शमपि गायमानकूले कानुष्यं कलयति यत्र जातु नाम्भः । जात्यैनापहृतमलैः फलैरसक्तं संसकं तरकतकनुमावलीनाम् ।। तच त्रिभुवनैकसारभूतं सरः सरमसप्रसारिभिर्दृष्टिपातैर्निरन्तरस्फुटि- सकैरवाकरमिव कुर्वन्नपूर्वविसयाकुलीकृतमानसः सिंहलेन्द्रसनुर्मनसि कृतवान्---अहो, दृष्टव्यतामुपेतः संसारः, सारतां गतो जीवलोकः, लोकोत्तरं फलमवाप्तमुत्साहतरुणा, प्रकर्षों लब्धः परिपाकस्य शुभक- मणा, पर्यन्तप्रकर्षमिरविष्ठिता कृतार्थभावस्थ जन्मना, कोटिरध्यासिता पुण्यभागित्वस, लोचनसृष्ठा दृष्टः समस्तरमणीयानां सीमा विल्ये. कितः कौतुकविधायिनामवधिर्वीक्षितः, विस्मयनीयानामन्तःसाक्षात्कृत- मद्भुतानामास्पदम्, आसादितं महिनामायतनम् , अधिगतमगाषा- नामधिष्ठानम् । अहो, काष्ठाविसधवलिमो जलपाम्मारस्य प्रसादातिश- यचित्रम् । यतो यतो दृष्टिरभिपतति ततस्ततश्चन्द्रिकामयमिव हिमानीम- नमिव सुधामयमिव धरातलमालोकयति । किमेष तिमिरगुहां तलष्मणा बिलीनेन बैसामशिखरिणा विस्तारितो रजतोपलजलप्रवाहः। कि ब्राहिलालाविषदूषणभयादिहानीय मलयाद्रिणा विनिहितो रसदबौषध- बनानाम् । माहोलिदमृतमधनोगतदेवासुरवासादत्र निक्षिप्तः क्षीर- सिन्धुनासारः सुभाकोशः । कष्टं च कृतमिदं यदुपस्थिते मथनोपहवे पारिबासमयकदमलक्ष्मीप्रभृतीनि रखानि अन्यत्र न थाषितानि । यदि प्रथममेवाखापयिष्यंस्तवा नैकस मन्दरशतानामपि म गोचरे