पृष्ठम्:तिलकमञ्जरी.pdf/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २२७ दृष्ट्वा च विस्मितमानसः 'सरस्तीराभिमुक्तकलतामन्दिरोदरप्रसुप्तेन निद्राविगमे मया श्रुतो यः श्रुतिपथोन्माथी हेषाध्वनिः स नूनममुना सरोभ्यर्णचारिणा प्रथममिदमुद्यानमवतरता तुराव्यूहेन कृतः' इति वितर्कयत एवास्य मकरकेतुसैन्यास्फालितचापसहस्रनिर्घोषमांसलो गृहागतहरिवाहनप्रहर्षप्रवृत्तया रसनाकलापरव इवोद्याश्रियो दशनार्धगृहीतदर्भगर्भस्थलीस्थितप्रोथपुटान्युत्कोटिविषाणच्छलेन शूलप्रोतानीवातिनिश्चलानि मुखान्युद्वहमानैरामीलितदृष्टिभिः कृष्णसारः श्रूयमाण इतस्ततस्तारकितभूतलमानन्दाश्रुबिन्दुविसरमिव कुसुमप्रकरमनवरतमुसृजद्भिः विरहकविटपैः सूच्यमानपञ्चमस्वरप्रवृत्तिरामन्द्रास्फालितमृदानादोत्कण्ठितानां च शितिकण्ठवयसामुदश्चितकण्ठकन्दलीदीघेण क्रियमाणषड्जखरानुवाद इव कूजितेन रतिरसतरङ्गिणीपूरायमाणस्तरुगहनान्तरितमूर्तेर्गाथफजनस्य प्रबलवेणुवीणाविलापसंवलनतारो गीतझात्कारः कर्णमूलमविशत् ।  

तेन च मनुष्यलोकदुःश्रवेण श्रवणेन्द्रियाह्लादिना सुहृदयस्थानलीलापिशुनेन श्रवणविषयमुपसेदुषा दिव्यगीतशब्देनोत्सार्यगाम्भीर्यमुद्गताश्रुबिन्दुक्लिन्नलोचनोदरेण कठोरपुलकपक्ष्मलितकपोलभित्तिना सितज्योत्साविशदेन वदनशशिना व्यक्तीकृतं हर्षवैकृतं नियन्तुमितस्ततो दृष्टिपातैः कृतालीकचित्तव्याक्षिप्तिरभ्यर्णेष्टसमागमप्रीतिरसविसंष्ठुलैखिलाङ्गैः परवानिवानेकसहससंख्यानामेकनीलवर्णमिव विश्वं दर्शयितुमुत्थितानां पृथक् पृथक् वीयीक्रमनिर्मितानामपि परस्परसंपर्किणातिमांसलेन हसितनीलीरसनीलिम्ना प्रभाप्लवेन निर्विभागानामिव विभाव्यमानानां भुवनविजयप्रवृत्तमकरध्वजगजानीककदलिकासंदोहसंदेहदायिनां कदलीगृहाणामन्तरेण स्तोकान्तरमतिक्रम्यातिपच्छायाकला-