पृष्ठम्:तिलकमञ्जरी.pdf/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २४७

येन स्फुटावेदितमनोभवविजयाम्, उपरिपर्यस्तकर्णाभरणप्रभाकिरणसंभारेणतद्भरादिवाभितः सस्तांशभागेन भिन्नहरितालरोचिषा भुजलताद्वयेन द्विगुणितप्रलम्बवैकक्ष्यकाम् , अधिकबहलेन विस्तारिणामरकतोर्मिकारागपटलेन घटितविनीलवाद्यपत्रपरिपाटिना द्विधा विपाद्य लक्ष्मीनिवासाम्, अरसमिव निर्मितेन सरलकोमलारुणालीदलभृता पाणियुगलेन भ्राजमानाम् , तत्कालमूर्जितबलेन निर्जित्यार्पितं कन्दर्पेण हासमिव हारं हार- मुरसा स्वधामधवलितस्तनकलशकैलाशभूधरं धारयन्तीम् , अदृष्टपूर्वपार्वणचन्द्रदर्शनकौतुकेन युगपदुपागताभ्यामुदयास्तसंध्यातपस्तबकाभ्यामिव विबद्धबन्धूकपुष्पपुटपाटलाभ्यामधरोष्ठबिम्बाभ्यामधिष्ठितमुखीम् , उद्भावितरतिप्रीतिदर्पणभ्रमेण खच्छकान्तिना कपोलयुगलेन स्निग्धनीलालकलता इव छायागताः कुरङ्गमदपत्राङ्गुलीरुद्वहन्तीम् , अतिरेकतरलतारमायतस्फारधवलोदरशोभिशफरदामिव भुवनत्रयजयाय विहितयात्रस्य मकरकेतोः शकुनसंपादनार्थमुत्पादितं देवेन नयनोत्पलद्वन्द्वमभिमुखं दर्शयन्तीम् , अच्छमणिवालुकापुलिनशङ्कया निशि ललाटमध्यमधिशयितस्य हिमकरकुरङ्गस्य शृङ्गकोटिभ्यामिव तिर्यगुभयतः पर्यस्ताभ्यामसितकुटिलायताभ्यां भ्रूवल्लरीभ्यामुद्भासिताम् , अधिकतरचारुतारोपणाय संचारयितुमतनिष्ठमोष्ठरुचकरागमिव लोचनान्तयोरनवरतकृतगतागतेनात्यन्तसुरभिणा श्वासपवनेन निविष्टपुष्पापीडपरिमलहृतानि दूरादेव मधुकरकुलानि स्तम्भयन्तीम् , अधिगतसमस्ताम्भोजगुणसंपदापि नखमणिमयूखोद्भासितेन दक्षिणेतरपाणिना गृहीतचारुपुटकिनीपत्रपुटामासनवल्लिविटपेषु पुष्पावचयमाचरन्तीम् , एकाकिनीमेकां बालिकामपश्यम् ।