पृष्ठम्:तिलकमञ्जरी.pdf/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २७१

तामनवरतमवगताः' । 'वत्से, तयापि ते कुतो विज्ञाता'। 'तात,विद्याधरलोके कचित्' । 'वत्से, किमभिधाना तव जनवित्री' | 'तात,गन्धर्वदत्ता नाम । श्रुत्वा मद्वचनमिदमीषदुलसितचेताः समीपवर्ती भर्तुरतिपरिणतवया वीर्यमित्रो नाम मन्त्री शनैर्व्याजहार-देव,क्वचिन्न सा देवस्यैव दुहिता राजपुत्री गन्धर्वदत्ता । जन्यते हि नाना नाट्यक्रमेण च सुतासंक्रान्तेन महती मतित्रान्तिः' । 'आर्य, न केवलं नाट्यक्रमो रूपविभ्रमोऽपि भ्रमयति मनः । तथा हि-तादृशमेव शरद्विबुद्धशतपत्रानुवादि वदनम्, तादृशा एव चन्द्रोदयक्षुभितदुग्धोदधितरनायताश्चक्षुषो विक्षेपाः, ताडगेव ग्रस्तसहकारकोकिलाकूजितकलं जल्पितममुष्याः'। 'देव, यद्येवं ततः पुनरनुयुज्यतां विशेषावगमार्थमत्रभवती' । 'वत्से, अपि ध्रियते तव सवित्री' 'तात,सर्वान्तःपुरपरीता शुद्धान्तसौधशिखरात्पुरजनप्रवर्तित कौमुदीमहोत्सवमवलोकयन्ती निरामयशरीरा संप्रत्येव मुक्ता मया' । 'वत्से, क्रियमाणम्,कीदृशो वर्णविशेषः, कियती वयोऽवस्था, किमनुकारिणी च शरीराकृतिरस्याः' । 'तात, प्रमाणतो नातिहखा न चात्यायता, वर्णेन विकचचम्पकावदाता, वयसापि यादृम्मयि प्रथमगर्भसंभवायां संभवति तादृशेनोपेता, रूपेण तु न किंचित्तादृशमपरमिव सदसि मानुषमङ्गनासु पुरुषेषु वा पश्यामि । यदि पर देवस्यैव किंचिदनुकरोति' । 'देव,संवादकानि सर्वाण्यपि चिह्नानि यदि यथा वेदितानि तथैव, ततो निःसंशयं सैव राजपुत्री गन्धर्वदत्ता' । 'वत्से, कस्तस्याः पिता' । 'तात,तापसः कश्चित् । 'आर्य, दुरितनया दुःखदावाग्मिदग्धे मनसि वन इव चिरालब्धजन्मा पश्य कथमन्तराले संयोज्य तापसमपास्तकरुणेन विधिना समूलमुदतस्तरुस्कन्द इव मे मन्दभाग्यस्यानन्दः । 'देव, मा विषीद । न