पृष्ठम्:तिलकमञ्जरी.pdf/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी।

नुग्रहेण महादुःखपङ्कमग्ना । तत्प्रसीद । पुनरादिश कदा भविष्यति मे समागमो बन्धुमिः' । अथ संजातपक्षपातः क्षणं ध्यात्वा मयि सविधवर्तिन्यां मुहूर्तमारोपितदृष्टिः 'महामागे, यदा तवेयमायुष्मती दुहिता---'इत्यादि किमप्यवादीत् । 'वत्से, कथय किमुदीरितम् ।'तात, न मया सम्यगवधारितम् । 'वत्से, कथमन्तिकस्थयापि नावधारितम्' । 'तात, तस्मिन्क्षणे मनाग्व्यग्रमानसेवाहमतिष्ठम् । 'देव,किं क्रियत इतीदृश एव व्यग्रताहेतुरस्याः स क्षणः संपन्नः' । 'आर्य,ज्ञायते किं तेन ज्ञानिना गदितम्' । 'देव, किमत्र ज्ञेयम् । यदा तवेयमात्मजा जामातुरासादयिष्यति करग्रहणोत्सवं तदा ते ज्ञातिभिः सह समागमः' इति । 'वत्से, किमेवम्' । 'देव, दूरावनतविलक्षवदनया करनखशुक्तिर्निभृतमुल्लिखन्त्या मणिकुट्टिम किमयमर्थोऽनया न प्रकाशितो येन वारंवारमेनां प्रभेन खेदयसि । शतशोऽपि प्रेरिता नैनमर्थमियं वचनवृत्त्या व्यक्तीकरिष्यति । 'आर्य, तथापि पृच्छामि।'वत्से, किंन कथयसि परमार्थम् । 'तात, कथितमेवार्येण सर्वं यथावस्थितम् । 'वत्से, प्रस्तुते विवाहोत्सवे केनाप्यनावेदितवृत्तान्तानां कथमिह ज्ञातीनामागमनमिति कस्मान्न पृष्टोऽसौ दिव्यदृष्टिस्त्वन्मात्रा।'तात, सर्वमपि पृष्टः । नापीदमादिष्टं भगवता—'महाभागे, मा त्वरख। स्वत एव ज्ञातवृत्तान्तस्त्वत्पिता स्वगृहमानेष्यति, त्वया सहैनामनुष्ठास्यति च । सर्वं स्वयमेव करणीयमस्याः' इत्युदीरितवान् । 'देव, किमुत्पन्ननिश्चयैरपि प्रश्नानुबन्धेन खेद्यते राजपुत्री' | 'आर्य, किमुत्पन्नो भवतां निश्चयः' । देव, अहमपुण्यमागिनी शिशुरेव नगरविप्लवे विप्रयुक्ता बन्धुभिरित्यपि यावदाकर्णितं तावदपि संदेहः' । 'आर्य, किं करोमि । एतदपि श्रुत्वा न मे निसर्गदुर्विदग्धं श्रद्दधाति दग्धहृदयम् । १८वि.म.