पृष्ठम्:तिलकमञ्जरी.pdf/३२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। सर्वतः कर्बुरीकृतोपहारपुष्पप्रकरस्स दृश्यमानानेककुटिलमार्गेण निसप्रेमलिनात्मना मानतन्तुसंतानेनैव कामिनीहृदयेभ्यः समाकृष्टेन कृष्णागुरुधूपधूमेन निर्भरव्याप्तकुक्षेः पुष्पगृहकस्य मध्ये खायुधागारदर्शनबुयेव बद्धास्पदमलिन्दकालिखितबहुवर्णचूर्णपत्रवल्लिना स्थानस्थान विनिहिताखण्डशालितण्डुलस्तूपेन पटवितानकप्रान्तलम्बितोत्तालनालिकेरकदलकलुम्बिना निरन्तरन्यस्तमाक्षिकेक्षुरसकुम्भेन शातकुम्भकरकोत्सर्पिसरकगन्धाकृष्टरणदलिपटलवाचालितेन विततपुटकिनीपत्रपुटकार्पितसकर्पूरताम्बूलवीटकेन प्रकटितानेककूष्माण्डतुण्डीरकत्रपुसवार्ताकशाकपणेन कचिदनतिकोमलै रङ्गीफलैः, क्वचिदधिगतस्तोकपाकावस्थैः कपित्थैः,कचित्पीनपरिमण्डलाजैर्मातुलुङ्गैर्यथाकालमात्मना निर्वर्तितानां बाल्युवतिप्रौढवनितापयोधराणां प्रतिच्छन्दकैरिव यौवनेनोपदर्शितैरुपेतेन फेनिकाशोकवर्तिम्खण्डवेष्टमोदकपायपक्कान्नबहुलेन बलिकर्मणा कल्माषितसमग्राग्रिमभूमिभागं भगक्ता समस्तसुरसङ्घवन्दिताज्ञेन मघवताप्यलचितशासनं कुसुमशरासनं देवमद्राक्षम् ।

 दृष्ट्वा च किंचिदुपशान्तसंतापा तन्मुखार्पितप्रीतिनिश्चलेक्षणा विलम्न्य क्षणमात्रमभ्यन्तरप्रविष्टामन्तर्निविष्टः कदाचित्कोऽपि मां पश्येदिति विशङ्कमाना द्वारदेशस्थितैवोत्सृष्टकुसुमाञ्जलिः प्रणाममकरवम् ।

 कृतमरणसंकल्पा च निर्गत्य तेनैव मार्गेण गत्वा बहिःप्राकारवलयात्पदानि कतिचित्कमलदीर्घिकानप्रभूषणस्य पुण्यपरिणाहभाजः कतिपयदिनानीतयौवनप्रौढाढसुकुमारच्छदच्छन्ननिखिलशाखासंचयस सर्वतः संचरद्भिः कुसुमसौरभावकृष्टैः षट्चरणचकैरक्रमाक्रम्यमाणदक्षिणानिलचलितचारुविटपस्य रक्ताशोकशाखिनः स्कन्धशाखायामायतेन विस्तारिणा खवेषाडम्बरावरणपटेन पाशमघटयम् । २.ति.मं.