पृष्ठम्:तिलकमञ्जरी.pdf/३६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

३४४ काव्यमाला।   तत्र च त्रिदशनिष्पादितस्य मणिशिलापासादस्य पुरतः प्रत्यग्ररचिते विचित्रवस्तुविन्यासचारौ महति चामीकरस्तम्भमण्डपे कृतावस्थाना जगत्रयैकनाथस्य भगवतो महावीरजिनवरस्य (?) निर्वाणदिवसात्ममृति विद्याधरैरारब्धमङ्गलखात्रामवेक्षितुं पक्षावधि यात्रामायातया कार्तिकमासपौर्णमासीनिशीथे मया दृष्टा । निशम्य चासाविमं चित्रलेखालापमुपजातपूर्ववृत्तान्तस्मृतिरमन्दशोकानन्दमन्तःकरणमुद्रहन्ती सतर्षमाकृष्य मा पुनः पुनर्गाढमाश्निक्षत् । अवलम्ब्य च करेण प्रचलिता पृच्छती प्रबन्धेन स्थितिवृत्तान्तमम्बायाः परिवृता नभश्चरनितम्बिनीजनेन जिनायतनमिदमागच्छत् । आरब्धदेवार्चनावस्थित्वा चिरमावासगमनाय मां पुनः पुनरतत्वरत् । अहं तु दर्शनेनास्य दिव्यदेवतायतनस्य विरतगमनाभिलाषा तिष्ठासुः 'अम्ब, न युज्यते ममैतदवस्थायाः खजनेन सह संवसितुम् । इच्छामि चैतत्कतिपयान्यहानि मुनिकन्यकावतं पालयितुम् । इदमेव मे वनं भवनमस्तु' इत्यवदम् ।

 सा तु निर्भरनेहमोहिता विहातुमनिच्छती तदेव मां पुनरवोचत् ।यदा तु निश्चलनिश्चया 'न शक्यते नेतुम्' इति मां निरचिनोत् , तदास्य तिसृभिर्भूमिकाभिरुपरचितनिर्माणस्य मणिशिलामठस्य रम्यतरमध्यां मध्यभूमिकामाश्रयाय मे विश्राणितवती । वितीर्य च शरीरपरिचरणाय चतुरिकाभिधामिमामन्तःपुरविलासिनीमुपनीतकतिपयपुण्यार्जनोपकरणा सरस्तीरदृष्टं तदेवारा हरिचन्दनविमानमन्तःपुरविहारिणा राजपरिजनेन परिगता गता खावासम् ।

 अहं तु प्रत्यालिपिना दिव्यपटपल्लवग्रन्थिलेखेन संदेहितदयितजीविता विमुच्य जीवितपरित्यागबुद्धिमत्रैव निरपत्रपा स्थिता । दर्शना-


..'स्नाना' इति स्यात् , २. 'स्मृति' इति भवेत् ,