पृष्ठम्:तिलकमञ्जरी.pdf/३९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

३७४ काव्यमाला। गवाक्षविवरोपलक्षमाणरुचिरमणिभित्तिचित्रं च्युतमिव त्रिदशलोकात्सहायातसर्वगीर्वाणपरिषज्जनं भोजनभवनमण्डपमगच्छम् । तस्मिंश्च तत्कालमन्दाश्यानहरिचन्दनोपलेपे सरसमन्दारकुसुमोपहारस्मेरमणिभुवि मुषित इबोपरि निबद्धशुचिविताने पातालनगर इव संचरदनेकद-करपुरंध्रावुत्पातजीमूतदुर्दिन इवासन्नहिमशिशिरवारिकरकोपलक्षणप्रभाशोभे संम्रान्तपरिजनाहृतमहार्हमणिविष्टरोपविष्टः श्रुतागमनसाध्वसोचालतिलकमलरीविसर्जिताभिः प्रधानसधीचीभिरागत्य निवर्तिताङ्गियुगलक्षालनादिसकलोचितक्रियः समीपविन्यस्तविकटासनोपविष्टया मुहुर्मुहुः खहस्तसंचारितापरापरखादुसुन्दरदुरुपलक्ष्यभक्ष्यप्रकारया मृगाङ्कलेखया सकौतुकप्रेमहासमुपनीतसितचारुचामरामिमणिचतुष्किकास्तम्भतलवर्तिनी भिश्चतसृभिश्चामीकरशिलायनपुत्रिकाभिः खैरखैरमुपवीज्यमानः समासन्नपञ्जरजुषः प्रकृतिकलकण्ठस्य मङ्गलमाठकस्येव पठतः शुकविहङ्गस्य प्रसङ्गागतेभोंगावलीवृत्तैः पुनः पुनर्जनितविस्मयो विस्मयावहैकैकवस्तुविस्तारिताभ्यवहारतर्षमविषयवर्तिनं वर्णनायाः कदाचिदप्यमुक्तपूर्वमुपहारमुपभुक्तवान् । उपविश्य चापरसुखासनस्थः स्थित्वा चिरंतनामिस्ताभिरभिमतवस्तुसंकथाभिरावासगमनाय देवी प्रष्टुमन्तिकनिविष्टां मृगाङ्कलेखां प्राहिणवम् । अथागत्य विस्मयोकुल्लनयना महाप्रतीहारी मन्दुरा प्रणम्य सादरमवादीदेवीम् – 'अस्त्येव दक्षिणदियखादागतो निसर्गरमणीयाकृतिः शुकशकुन्तिरेको द्वारमध्यास्ते । ब्रवीति च कृतप्रेषणोऽहं

लौहित्यतटवासिनः स्कन्धावारादुपगतः कुमारहरिवाहनं द्रष्टुमिच्छामि' इति । अहं तु तकृत्वा 'प्राक्तनेऽहनि वनान्तसरसीतीरवर्तिना


१. शीतलजलकरकाणां यान्युपलक्षणानि तेषां प्रभाजाले. २. क्षणप्रभा विद्युत्