पृष्ठम्:तिलकमञ्जरी.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ काव्यमाला। पिकलेन समन्ततः प्रसप्ता. देहमभाप्रवाहेण संतर्पयन्तमिव क्षीणात दिवसमजातशक्रेणासत्यनताधिष्ठितेन कृष्णद्वैपायनमिव युधिष्ठिरेण, तपोजन्मना जनितबहुमानं जगति महत्त्वेन, त्रयीमिव महामुनिसहस्रो- पासितचरणाम् विन्ध्यगिरिमेखलामिाक्षमालोपशोभिताम् त्रिभुवनसृष्टि- मिव प्रकटोपलक्षमाणब्रह्मसूत्राम् सत्कर्मविद्यामिव विधिनिरूपितानवध- प्रमाणाम् सुफविवाचमिव मार्गानुसारिप्रसन्नदृष्टिपाताम् असितपक्षचतु- देशीमिव सर्वभूतानन्दकारिणीम् अचिरपरिणतामङ्गलक्ष्मी दधानम्, अस्थूलमुक्ताफलश्रियः श्रमखेदकणिका गगनगङ्गाजलविधुष इव जवाद- लिलानीता विशालोन्नतललाटदेशसङ्गिनीरुद्वहन्तम् , अञ्जनत्विषा निज- शरीरच्छायापुरुषेण दक्षिणाशागमनपरिचयप्रतिबुद्धेन धर्मराजेनेव सद्यो- गृहीतदीक्षेण दक्षिणेतरमागवर्तिना सदृशवेषाकारधारिणानुगम्यमानम्, अभिनवतमालखण्डहरितान्यप्सरोभिरिव सविनमोन्मेषाभिरितस्ततो विलसन्तीमितडिद्भिरध्यासितानि तपोभीतशतमखप्रदर्शितानि मायाव- नानीव सजलमेघमण्डलानि प्रतिमार्गमवलोकयन्तम् , अर्धपथदृष्टसिद्ध- सादरोत्सृष्टामिरायामिनीभिरर्षकुसुमलम्भिः समन्ततो जटिलीकृतेन दुरु- चरभवकूपनिपतितप्राणिसार्थोद्धरणार्थमघःप्रवर्तितपुण्यरज्जुनेव खभावमृ- दुना चरणद्वयेन योतमानम् , नदीतटतरुमिव स्फुटोपलक्ष्यमाणजटम् , ग्रीष्मकूपमिव प्रकटतनुशिरोजालम् , क्षेत्रगणितमिव लम्बभुजकर्णोद्वा- सितम् , अमरशैलमिव खयंपतितकल्पद्रुमदुकूलवल्कलावृतनितम्बम् , अम्बिकायौवनोदयमिव वशीकृतविषमाक्षचित्तम् , अकालविजिगीषुन- पतिसैन्यमिव यथासंख्यं तपोदयक्षपितानेकपापकलिम् , दक्षिणार्णवपार- मिव त्रिकूटकटकोरस्खलं कमलसमकरम्, निष्परिग्रहमपि सकलत्रम्, १. निमीतकः, २. तपथ दया च.