पृष्ठम्:तिलकमञ्जरी.pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ काव्यमाला। नष्टनिद्रा, स्थलारविन्दिनीव स्थण्डिलेशयाना, शबरीव फलमूलकन्दैः क- ल्पिताभ्यवहारा, शिशिरदिनलक्ष्मीरिव प्रतिक्षणं क्षीयमाणदेहा, निदा- पदिनकरप्रभेव खतापक्षपितकमलाकरा, निश्चिताव्यभिचारिकुशलेन पित्रा मम कुमारान्वेषणाय प्रेषिताः सर्वदिक्षु दक्षाः खेचरा इत्याशया धृतशरीरा कदाचिदच्छिन्ननिपतदच्छाच्छजलतुषारतोषिततृषितचातके- ध्वेकशृङ्गाद्रिकन्दरानिझरेषु, कदाचिदास्तीर्णसरसबिसिनीपलाशेषु व- र्षागमाशतिशिखिकलापकलिताकालकेकाकलहकेलिष्वदृष्टपारसरस्तीर- सूत्रितेषु यन्त्रधारागृहेषु, कदाचिदमरनिम्नगासमीरसीमन्तितनिरन्तर- च्छदच्छायेषु वैताध्यतटतमालवनखण्डेषु सततमासन्नवर्तिना परित्यक्त- गृहवासेन परिवारलोकेन प्रयुज्यमानमनेकप्रकारं शिशिरोपचारमनु- भवन्ती वर्षकल्पान्पञ्चमासाननैषीत् । एकदिनशेषे चाद्य तिष्ठति मासि षष्ठे वासभित्तिषु निवेशितामिः कराङ्गुष्ठनखशिखोल्लेखरेखाभिः संख्या- तसमतिक्रान्तदिवसया क्रियमाणमनयावलोक्य निजतनुत्यागोपक्रममा- क्रान्तमनसं च बलवत्या शुचा कृतविलापमाकर्ण्य तत इतः सह- चरीलोकमुपजातशोकः स्व(श्व)स्तनं दिक्समीक्षितुमशक्नुवन्कृतमरणसं- कल्पः सार्वकामिकमिमं पिपतिषुः प्रपातभृगुमुपागच्छम् । आरूढमात्र एवासिन्नकस्मादेत्य सत्त्वोपघातरक्षानियुक्तैर्युक्तवादिभिर्विद्याधरभटैरा- नीय दर्शितो देवपादानाम्' इति निवेदयति सति हारदर्शनात्ममृति पूर्ववृत्तं तिलकमञ्जरीवृत्तान्तमग्रतो विनयसवे गन्धर्वके सहसैव पूर्व- जन्मानुभूतं सर्वमपि गीर्वाणसदनावाससुखमस्मरम् । उपजातमोहश्च मुहूर्तमास्थाय सद्यःस्मरणपथमागतेनोन्माधिना तिलकमञ्जरीमरण- त्तान्तेन विस्मारितसमस्तान्यकरणीयो जिगमिषुरुपनीय गन्धर्वकाय निःशेषनिजनेपथ्यम् 'अश्वोऽश्वः' इति वदन्नभिषेकपीठादुदतिष्ठत् ।