पृष्ठम्:तिलकमञ्जरी.pdf/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। १२५ एकदा च देहारोग्यवातोपलम्भार्थमहरहःप्रेषितैराक्षपुरुषैः प्रकाशित- नेहमीक्षितुमनाः खेचराधिपं चक्रसेनमासपरिमितपदातिवलपरिवृतो निरन्तरग्रामनगरामदारतरुखण्डमण्डितोदप्रदेवतायतनमण्डलामनेकज- लरहुकुररकारण्डबाकुलसरित्सरोवरप्रेक्षणीयां सदक्षिणश्रेणिमागमत् । आगतश्चाभ्यर्णमाकर्णितागमनेन गगनचरचक्रवर्तिना प्रत्युगम्य नीतो निजनिवासे ससंम्रमादिष्टहृष्टपरिजनोपचारप्रीतचेताः सानभोजनादिक कर्म मध्याडिकमकार्षीत् । अपराङ्मसमये च प्रस्थानाय तेन पृष्टः प्रक्रमे चक्रसेनस्तत्रैव तस्य कतिचिद्दिनान्यवस्थितिमयाचत । स च परामुखोऽपि परोपचारेषु प्राध्वंकृतविलकमञ्जरीप्रेमानुबन्धपाशबन्धेन तदेवास्य प्रत्यपद्यत वचनम् । अन्यदा च निरवयेऽहि निपुणावधारित- वधूवरग्रहबलेन पृष्टसकलज्ञातिना दिशि दिशि वितीर्णमित्रनरपतिनिम- अणेन निर्मापितोदारनगरमण्डपशोभेन भोजितसुहृदन्धुपरिजनेन पूजितगुरुद्विजातिपरिषदा नभश्चरेन्द्रेण दत्तामुपयम्य सम्यगनुभूत- सकलोद्वाहमङ्गला तिलकमञ्जरीम् , स्थित्वा च तन्मातृपक्षस्य चक्षुः- पीतये यथोत्तरमनुत्तरप्राप्तनवनवोपचारचारुण्यनन्तरभवानुभूतपुरुहूत- लोकावाससौख्यस्मृतिहराण्यहानि कतिचिदकृतास्मीयपरकीयलोकाय- लोकनैरनीक्षितार्थ्यनर्थिजनमुखच्छायैरनालोचिताल्पानल्पवित्तव्ययैरंग- णितगुणज्ञागुणज्ञविभागैः कृतार्थांकृत्य वस्तुबिसर्गः कृत्वमपि दक्षिणो- चरश्रेणियाचकगणम् , तत्कालमतिशयचारुरूपामारोपितचतुरचित्रालं- कारः, त्रयमेव चित्रलेखया सप्रपञ्चमुपरचितमण्डनामारोप्य पुरत- स्तिलकमञ्जरीमञ्जनादिमिव चन्द्रिकापूरेण दलितकर्पूरकणचूर्णरोचिषा चन्दनद्रवेण पाण्डुरितगात्रमारूढः, प्रौढरागगैरिकपरागपाटलविकटकु- म्भकूटं प्रधानजयकरिणमुपरि विधृतेन फेनपटलत्विषा मुष्णनुष्णवार-