पृष्ठम्:तिलकमञ्जरी.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। पुरप्रधानमूता मदिरावती नाम प्रेमपात्रं मे कलत्रम् । अनयास्माकम- विकला त्रिवर्गसंपत्तिः, अमुद्वेजको राज्यचिन्ताभारः, आकीर्णा महीस्ट- हणीया भोगाः, सफलं यौवनम् , अजनितबीडः क्रीडारसः, अमिला- णीया विलासाः, प्रीतिदायिनो महोत्सवाः, रमणीयो जीवलोकः, मान- जीया मन्मथाज्ञापालनीया गृहस्थाश्रमस्थितिः । अस्वस्थताकारणं चावयो- गुरुजनदेवताभक्त्यनुभावादनुदिनोपचीयमानसकलसंकल्पितार्थयोधन- विसरकृतार्थीकृतेन येन ज्ञातिसार्थेन सर्वकालमविरहितपार्श्वयोः प्रायेण नाल्पमप्यपरमस्ति मुक्त्वैकमनपत्यतादुःखम् । तत्तु वैवादतिशयेनास- अतां गतम् । तथा हि-अशक्यप्रतीकारेण प्रतिक्षणमनेन जनितती- ब्राहृदयन्यथावेगयोरेकशयनवर्तिनोरपि प्रवासगतयोरिवानपेक्षितपरस्पर- योरधिकदुःसहैः श्वासदहनोष्मभिरर्धपथदग्धदीपानुसारिविलासवलमी- शलभसङ्घाः प्रलघवोऽपि शतयामा इव प्रयान्ति नौ विभावर्यः । एवं च यत्समादिष्टं तदुदितम् । रुदितनिमित्तमप्यमुष्याः कथयामि-अब क्षपाचरमयामे क्षणमात्रलन्धक्षीणनिद्रोऽहमासादितावसरेण यामागरक्षे- णेव समुपेत्य सत्वरमपत्यचिन्तासंज्वरेण विहितसांनिध्यो बौद्ध इव सर्वतःशून्यदर्शी संतानसिध्यर्थमात्मनस्तांस्तानुपायानितस्ततोऽन्वेषयनु- वःकालकृत्यावेदनाय प्रविष्टेन बन्दिना मसृणमुपगीयमानमिदमपर- वक्रमशृणवम्- 'विपदिव विरता विभावरी नृप निरपायमुपास्त देवताः । उदयति भवनोदयाय ते कुलमिव मण्डलमुष्णदीधितेः ।' श्रुत्वा चोपजातहर्षश्चिन्तितवान्–अहो महात्मनानेन मागधपुत्रेण यहच्छयापि गायतेदमपरवक्रमादितः करणीयमूहस मे कार्यसिच्च- १. नडे इति स्नान, २..कोमलम,