पृष्ठम्:तिलकमञ्जरी.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। मुनिरपि मनागुपजावहासः-शजन् , अतिमात्रमुस्कस्त्वमिदा- नीमेव क्नमिमां नेतुमिच्छसि । विधेहि तावन्मन्नजपविधिमाराधितप्रस- नया राजलक्ष्म्या वितीर्णम् । आमोतु पुत्रवरमियम् । आसादयतु तत्प्रभावेण भुवनत्रयल्यातमहसमात्मजम् । पश्यतु तदीयमानन्दितस- कुलसंसारं कुमारभावम् । अनुभवतु तद्वधूजनोपजनितानि चरणपरि- चर्यासुखानि । ततो धृताधिज्यधनुषि मुवनमारधारणक्षमे तत्र निक्षिप्य निजराज्यसंपदं समर्प्य प्रजाः प्रस्थितेन स्वस्थमनसा त्वयैव सहिता गमिष्यति पश्चिमे वयसि वनम् । अस्माकमप्येतदर्थ एवायमारम्भः । अन्यथा गृहस्थकार्येषु कर्तव्येषु सर्वारम्भनिवृत्तानां को यतीनामधि- कारः । इत्युक्त्वा पुनरवादीत्---'नरेन्द्र, पुष्कररीपादागतेन मयापि जम्बुद्वीपवर्तिषु प्रधानतीर्थेषु संप्रति प्रयातव्यम् । अनुजानीहि माम्।' इत्यभिधाय संवृतवल्कलांशुको जपन्शनकैराकाशगमनदायिनी विद्यामा- सनादुत्तस्थौ ।। अनूस्थितयोश्च तयोरादरकृतप्रणामयोः क्रमेण निक्षिप्य पक्षपाता- तारकं चक्षुरीषदुत्क्षिप्तदक्षिणकरः स्फुटाक्षरोचारया गिरा दत्त्वाशिषम- न्तरिक्षमुदपतत् । अन्तरितदर्शने च तस्मिन्रणरणकदूयमानः शून्य इव पार्थिवः स्थित्वा मुहूर्त हर्देशिखरादवततार । निवर्तितमाध्याहिककि- घिश्च तत्कालकृतसंनिधीनां गुरूणां वायवानां बुद्धिसचिवानां च यथा- वृत्तं सर्वमेव मुनिवृत्तान्तमाख्यत् , देवताराधनविषये चापृच्छत् । उच्छिद्यमानभरतवंशदर्शननित्योद्विीश्च तैरालोच्य कार्यगौरवमभ्यनु- ज्ञातः प्रमदवनमध्य एव संनिधावाक्रीडपर्वतस्य नातिखवं नातिविस्ती- पामस्पस्तम्भपरिकरमप्रांशुमाकारकृतपरिक्षेपमनुपलक्षितान्योन्यसंधिभाग- १. 'बान्धवाना' इति भवेत. ३ वि०.मं.