पृष्ठम्:तिलकमञ्जरी.pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। बीणोऽपि हरिणलक्ष्मा क्षिती पदं बध्नाति मयाप्यनन्ययोग्योपभोगां भव्यतामस्य भावयता दिव्यदर्शनममोघमिति घोषणां जनस्य किंचिच्च- रितार्था चिकीर्षता क्षणमात्रपरिचितमात्मानमीषदनुस्मरणविषयतां नेतुमभिलषता प्रीतिप्रगुणितस्य चात्मनस्तरलतां तिरोधातुमक्षमेणाय- मुपनीयते, न पुनरुपकाराय प्रीतये वा। सर्वस्वदानेनापि देहिनामुप- कुर्वतः परेण प्रार्थितां पृथिवीमपि तृणगणनया परित्यजतः किं तद्वस्तु यत्प्रदानेन प्रीतिरुपकारो वा भविष्यति भवतः । सर्वथा दत्तोऽयं मया । विपत्प्रतीकारासमर्थः क्षीणायुषोऽस्य भिषगिव कसमृच्छमाहरामि । अलंकारः क्षत्रियकुलस्य याचकद्विज इव कथं प्रतिग्रहमङ्गीकरोमि गृहाभ्यागतेनामुना दीयमानं दुर्गतं गृहस्थ इव गृहन्नपरं लघिमानमासादयिष्यामि । सुरैरपि कृतस्तुतिराभरणखण्डस्य कृते करं प्रसारयन्नस्यैव वैमानिकस्योपहास्यतां यास्यामि-इत्यनेकवि- कल्पविपलब्धे मनसा त्वया मनस्विनां वरेण त्रिदशनाथेऽपि भगवति कदाचिदकृतप्रणयभङ्गस्य मे न कार्यः प्रथमप्रार्थनाभङ्गः । गृहीतव्यो निर्विचारेण । यस्मादुपरोधमीरुत्वादगृह्यमाणोऽपि भवता दूरीभूत एवैष मे स्वर्गच्युतस्य । गृहीतस्तु कदाचिन्मनुष्यलोके लब्धजन्मनः पुनरानन्दयति दृष्टिमिष्टतमदर्शनं चैनम् । अमरलोकाच्च्युता काल- क्रमेण देव्यपि मे प्रियङ्गसुन्दरी कदाचिदालोकयति । दर्शनाभ्यास- जातपूर्वजातिस्मृतिश्च स्मरति रतिकराण्यसक्तं मया सहोपमुक्तानि स्वर्गवासकीडासुखानि । विरहदुःखदत्तोद्वेगाच्च प्रवर्तते यथाशक्ति कुश- लावाप्तिसाधके कर्मणि । एवं च तस्या अप्युपकृतं भवति । संभवन्ति च भवार्णवे विविधकर्मवशवर्तिनां जन्तूनामनेकशो जन्मान्तरजातसंबन्धै- र्बन्धुभिः सुहृद्विरभैश्च नानाविधैः सार्धमबाधिताः पुनस्ते संबन्धाः ।