पृष्ठम्:तिलकमञ्जरी.pdf/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। अय भीमकर्मावलोकनोद्भूतभीतिभिरिव स्थायिभिरपि शोकभय- जुगुप्साप्रभृतिमिः परित्यक्तधीः, असाधारणधैर्यदर्शिना दाहितबीडैरिव सात्त्विकैरपि खरवैवर्ण्यवेपथुस्तम्भादिभिरपास्तसंनिधिः, अव्याज- साहसावर्जितमनोवृत्तिभिरिव व्यभिचारिभिरप्यमर्षमदहर्षगर्वोप्रतापुरः- सरैरालिहितः सर्वाङ्गेषु भावैः, वामेन विश्रमदोलायमानविततेन्द्र- नीलकुण्डलेन कठिनकण्ठास्थिदलनकुण्ठितकरालधारं करवालमिव साणया निशातुं कृतक्षणेन, दक्षिणेन चावतंसितविततदेवतानिर्माल्य- पल्लवेन यत्र धनशिरावलिखण्डखण्डनध्वनि श्रोतुमविवृस्या सहायी- कृतापरश्रवणेनेव श्रवणेनोद्भासमानः, विसर्पदतिबहलखनप्रभानुलेप- श्यामलितविग्रहतया प्रत्येकमेकावलीमौक्तिकादर्शदृश्यमानप्रतिमागतो- समानतया प्रणत्यनारदकुपितपार्वतीप्रसादनार्थमुपक्रान्तद्वितीयकण्ठ- च्छेद इव रावणः, तत्क्षणमधत्त रमणीयभाषणं रूपम् । अर्धावकृत्त- कन्धरे च शिरसि सहसैवास्य केनापि धृत इव स्तम्भित इव नियनित इवाकान्त इव नाल्पमपि चलितुमक्षमत दक्षिणो बाहुः । अतितीक्ष्ण- धारोऽपि कुण्ठीभूत इव कठिनास्थिकोटिसंदंशदष्ट इव स्त्यानलोहित- पडलम इव निरायतशिरातन्तुसंयत इव प्रततस्नायुपाशसंदानितबद्ध इव मन्दमपि पूर्वच्छेदतः परेण प्रसतुं न शशाक निस्त्रिंशः। किमेत- दिति संजातविस्मयच नृपतिः स्तम्भनिश्चलालीगादगृहीतत्सरं मत्सरादिवानिच्छतो मोक्तुमाच्छिद्य दक्षिणकरादितरेण पाणिना कृपाणं जग्राह । करविमुक्तमौलिबन्धनिरालम्बकंधरे च छेदमार्गमिव मुखच्छेदाय विकटावकाशं कर्तुमधोमुखमक्नते शिरसि निर्दयं व्यापारयितुमाहितप्रयतत्कालमुल्लासितेन मन्दीकृताखिलेन्द्रियश- किना मू»गमेन विरकविलुप्तसंशः खम इवाकालजलघरध्वनि-