पृष्ठम्:तिलकमञ्जरी.pdf/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

५४ काव्यमान क्षुमितराजहंसीकुलकोलाहलध्वनिकलमविश्रान्तसंततिना रखवल्याव- लीशिजितेन व्यखितोचालकरतलावधूननमतिश्रव्यत्या सुधारसेनेव श्रवणविवरमध्यापयन्तमश्नुतपूर्वममरसुन्दरीजनस हाहारवमश्रणोत् ।। तदनुसारप्रहितदृष्टिश्चागतो नातिनिकटे सगिति दखदर्शनाम्, आक्रान्तदशदिशाशजधवलेन देहप्रभाप्रवाहेण क्षीरसागरगतामिव विभाज्यमानाम् , विततदलसहसफणावल्यशोमिनि पृथुलदीर्धनालगोगे शेषमुजग इव मेदिनीमिन्दुकरपाण्डुरविषि पुण्डरीके कृतावस्पानाम्, अजिनीखण्डसंचरणसंक्रान्तकमलधर्ममिव सुकुमारारुणं चरणद्वितयमु- द्वहन्तीम्, अस्थूललधुनापि पीवरोरुणा राजमानां जहाद्वितयेन, विततमेखलागुणपिनद्धमच्छधवलं दिव्यदुकूलमम्बुजवनप्रीत्या पभिनी- नालसूत्रेणेव कारितमलघुना जघनमण्डलेनोद्वहन्तीन, आयतिशालि- नीमिः शक्तिमिरिव बलीमिस्तिसृभिरुद्रासितेनानीतिमार्गेणेवातिसूक्ष्म- दृष्टिलक्ष्येण मध्यभागेन आजमानाम् , गतिविलासेन हसितैः सहबा- सिमिः क्षीरोदजलवारणैरुपनीतेन कुम्भाभोगेनेव निरहुशप्रवृवेन खन- मरेणोद्वासिताम् , उदधिमथने सुधारसच्छटावलयमिव लममानामिल- मकक्षुपरिमण्डलेन कण्ठनालेन मुक्ताकलापं कल्यन्तीम् , अलिकुल- काणमुखरया शतमसह रावणादिसहोदरोदन्तदानाय प्रहितया पारि- जातदूत्येव सिग्णसान्द्रमा मन्दारमार्या समाश्रितकभरणाम् , संक्षोमि- वसुरासुरवातमलसवलितकोमलाइलिना वामकरतलेन कालकूटकाळ कालकूटमिन केशपाशं पुनः पुनः पृष्ठे बदुभामुशन्तीम् , शशिकलासनि- मलाटमिचिना कौस्तुभातामपिम्बाधरेण सुभाषवल्लोललोचनसरोण मदिरामुरमिनिःबासमारुतामोदेन बबनेन्दुना निनसहोदरसमावमिव समुदितं दर्शयन्तीम्, कामिषिवल्सनलिक्वेतवान्यजनामिः