पृष्ठम्:तिलकमञ्जरी.pdf/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमकारी। क्षीरोददचामिः परिवारापगामिरिद निपतदुत्पतझाजहंसामिः कामिति करसंश्लिष्टयष्टिदीपिकाकिरणपटलपल्लवितदेहलावण्यामिः शैलकटकी- षधीभिरिव धन्वन्तरिमहिताभिरपराभिः कनकगौरपीनोबुरपयोधरामिः पभिनीभिरिव सबकवाकयुगलामिालानुकारिणः किरणकण्टकिसान क्षेत्रदण्डानुल्लासयन्तीमिरन्याभिराचसहशसितनेपथ्यामिरादिभूपालकी- विभिरिव समीपवर्तिनीमिरमरा नामिः परिवृताम् , प्रदोषचन्द्रकलानिय विनिद्रकोकनदविनिवेशितकराम, सुग्रीवसेमामिव स्फुरचारनीलाम- दाम्, गृहीतसर्वाङ्गीणप्रसाधनामप्येकालकल्पितारागाम, धीरतरवारि- वासिनीमपि प्रकटितपथुप्रतापां श्रियमपश्यत् ॥ अनन्यदेवतासामान्यचिह्नदर्शनेन श्रीरसावित्युपजातनिधयोऽपि किंचिदुत्पन्नबिमीषिकाशः प्राकृतामिव स्त्रियमदर्शितसंप्रमखामपृच्छत् 'भद्रे, का त्वम् । किमर्थ वा देवतायतनमिदमागतासि । सा स्ववादीत्–'राजन्, न जानासि माम् । अहं हि सकलमपालबन्द- वन्दितपादा राजलक्ष्मीस्त्वदभिकाङ्कितवस्तुसंपादनार्थमागता । कषय किं ते प्रियं कर्तव्यमिति ।' पार्थिवोऽपि तदवस्थानुरूपदर्शितावरः प्रणम्य तां तदागमनजन्मना हर्षेण करणवैव्येन च दरस्खलितवचनः शनैरलपत्–'भगवति, कृतार्थोऽहम् । यस मे समुपखितायाममु- प्यामन्तिमाक्खायामुपेत्य भगवत्या प्रकाशितमिदमदर्शनीयमन्येषामक पुण्यानां मानवानामशेषपाफ्नशमनं दिव्यमानीयं रूपमभ्युपगताप मनीषितवस्तुसिद्धिरिति । देवि, मेऽभिमतममुख्य महात्मनस्त्वत्परि- महासरस्व नऊंचरफ्तेः भयोगमवथादुपदर्शिताभिमावस्स दाता माझं मया परिकरिपतम् । अर्षकरिस्पते चामियानावपगतपरिस्पन्दी सदनिताविव कनाप्यकिपिलारी करौ संवी । बनगोषणा