पृष्ठम्:तिलकमञ्जरी.pdf/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कादिव शुभग्रहैरवलोकिते विशुद्धे लमे, लमचारुतादर्शनजातपरि- तोषायामिवोर्ध्वमुख्यां होरायामप्रत एव जातेन सहितमखिलपजा. ममोदेनाद्वितीयरूपमजनयत्नयम् । उत्पन्नमात्र एव च कार्यान्तर- नियनितोऽप्यननुपालितपरस्परसरमसपदन्यासरणितनूपुरैः पुत्रजन्म खयमाख्यातुमुरसुकैरिव पुरः पुरोभवद्भिः पादपल्लवैः प्रकटितसंप्रमः पूर्णपात्रग्रहणाय भूमिपालमिमुखमचलत । सकञ्चुकिकिरातकुब्ज- कछमूकवामनोऽनेकशतसंख्यः शुद्धान्तवारस्त्रीजनः प्रमुदितपौरजन- जयजयारावपीवरः प्रतिभवनमाहतानामसंख्यकाहलाशङ्खझल्लरीमुरज- पटहानामनुसृतः पटीयसा शात्कृतेन वादित्राणामायन्निव नर्तनाय व्योनि वैमानिकवधूवृन्दमाकारयन्निव महोत्सवालोकनाय दिक्षु लोक- पालपरिषदमादिशमिव रमावलीयोग्यरत्नानयनाय पृथ्वीतलोपान्तेषु मायोनिधीन्बभ्राम। मथनभ्रान्तमन्दरविघूर्णितमहार्णवध्वानघर्घरोजगति नान्दीघोषः । प्रसर्पनितस्ततः प्रस्तुतपरीहास इव तत्कालमधिगत- विकाशासु प्रमुदिताखिव दिक्षु चिक्षेप । पिष्टातकपिञ्जरसरोजकिंजल्क- जालमुद्यानानिलः । कृताध्ययनभाविद्वज्जनविसर्जितानि प्रष्टीकृतैकैक- बठरच्छात्रहस्तार्पितविशालपूर्णकलशानि युगपदुचारिताशीःपरम्पराव- चनवाचालानि चेलरन्तःपुराभिमुखमखिलानि विद्याशुभ्रशालान्तेवासि- भण्डलानि । प्रचलितारुणपाणिमणिपल्लवमन्दोलितानि नीललीलालक- भङ्गमाभकरमुरोजस्तबकभारेण रणरणितताररत्नाभरणमालनिलाहत- कल्पलतावनमिव ननर्त सान्तःपुरं नगरनारीवृन्दम् ॥ अवनीश्वरोऽपि परमोत्सवानिवृतिलकटाहक्रोडनिक्षिप्तनाडिका- निहितचक्षुषा गणकनिवहेन निश्चित्य देव्याः प्रसवलममागतेन मुहुर्मुहुरनेकप्रकारैः कृतोपवर्णनमाकर्ण्य जन्ममहबलं बालकस्य कृतम-