पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XX To find the trie groundwork of the rules of morality is one of the most vexed questions of philosophical speculations. Kant tried to establish the rules of morality on an enduring basis. He taught that there is an innate moral law within each person that stands pre-eminent above all those that relate to the ends called pleasure and pain in daily life; consequently, by irresistible ne. cessity each person is bound to follow that law, which is abso lutely free from setsuous notives. The moral law, according to Kant is not a hypothethical imperativethat promulgates that such and such means will end in such and such results; it is rather a categorical imperative, in other words, an absolute command It does not originate in reason, motive, impulse, desire, but in 2478 7978, which is otonomous, one, and universal. It, there. fore, implies freedom. He posited the existence of a nonmenal be . hind the phenomenal, though nonmenal was held to be, beyond the scope of his theoretical reason, or empirical will. But what was impossible for the human understanding became possible for the practical reason or the rational will. te referred the question of ethics like all other questions, not to human actions and its consequences, but to this will whose manifestations are the different तत्वबोधे। विशिष्टदेशकालनिमित्तानामिहोपादानात् । ब्र. . भाष्ये १.१.२. विशेषो हि निरुच्यते, विशेषश्च विकारःअविकारं च ब्रह्म, सर्वविकारहेतुत्वात्, तस्मात् ‘‘अनिरुक्तम्’ (तै. उ. पू. ९८.. कार्यं हि वस्तु कालेन (देशतः) परिच्छिद्यते । अकार्यं च ब्रह्म। (पृ. ६० ). विशेषसंबन्धो छुपलब्धिहेतुर्गुष्ट (पृ. ९३) यस्मात्प्रमाणप्रमेयव्यवहार आल्मानवबोधाभूय एव, तस्मारिसद्धमात्मनोऽप्रमेयम् । नैव हि कार्यं स्वकारणमति लह्यान्यत्राकारक आस्पदमुपनिबध्राति। नै. सि. २. ९७कुतोऽबिचेति चोचं स्यान्नैव प्राग्धेल्वसम्भवात् । कालत्र यापरिच्छितेनें चोध्र्वं चोद्यसंभवः ॥ नै. सि. ३. ११६. नाविद्यस्येत्यविद्यमेवाऽऽसित्वा प्रकल्प्यते । ब्रह्मदृष्टया त्वविचेयं न कथंचन युज्यते ।। सः वार्तिके. १७६. त्रिकालातीतम्=त्रिकालातीतं कार्याधीगम्यं कालापरिच्छेद्यम व्याकृतादि-अव्याकृतं साभासमशानमनिर्वाच्यं तन्न कालेन परिच्छिद्यते, कालं प्रत्यपि कारणल्वाकार्यस्य कारणा पश्चाद्भाविनो न प्राग्भाविकरणपरिच्छेदकत्वं संगच्छते । माण्डूक्ये-तद्भाष्ये तीकायां च १.१. अविश्वप्रसि द्धयैवाविद्यसद्भावसिद्धिः। नै. सि. ३.११२,५२,५८. न हि पूर्वसिद्धं सत् ततो लब्धमलभस्य सेत्स्यत आश्रय स्याश्रयि भवतिकारणतया पूर्वसिद्धमज्ञानं तत एवाज्ञानालब्धात्मकस्याहंकारादेतदेवाशानमाश्रित्य सेत्स्यतः स्वाश्रयत्वेनाभिमतस्याश्रयि न भवति । कार्योदयान्प्रगेव तस्याश्रयतयैव सिद्धत्वात् । नै. सि. सचन्द्रिका ३.१. Prof. Deussen's remark, that the scientificproofs of Jaya are not in Shankara, but only in Kant, is simply inexplicable to me.