पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहितः। अनेनैकाहुतिं दत्वा नीलोत्पलशुचानले । नीलोत्पलैर्भैरवाग्निं तापिच्छरैपि वा यजेत् ॥ ९ ॥ तापिच्छैः स्तम्भने होमो विज्ञेयस्तु चतुःशतम् । देवदारुतिलैर्लाक्षाहरिद्राभिस्तथा भवेत् ॥ १० ॥ त्रिसप्तमध्यरात्रेषु प्रत्येकं साष्टकं शतम् । हरिणीमुद्रया होमः कथितस्तव सुन्दरि ॥ ११ ॥ दक्षिणे होमकुण्डस्य हस्तमात्रान्तिलान्प्रिये । प्रसार्य भाण्डे स्वर्णादि मृजे वा लोहसम्भवे ॥१२॥ कृष्णशाटीं परिक्षप्य फुल्लपिच्छप्रपुष्पिणीम् । तिलमिश्रैरम्बुभिस्तं पूरयेन्मनुवित्तमः ॥ १३ ॥ वाग्भवं धरणाीमुक्का कर्षणादिहलाय च । नवाक्षरमिदं चोक्त्वा हृदन्तं मन्त्रमालिखेत् । अङ्कुशं क्रोधने देवि मुसलाय नमो लिखेत् ॥१४॥ सप्तविंशतिकृत्वस्तु देवीमन्त्रं समुच्चरेत् । घटं स्पृष्टा हृदि ध्यात्वा पञ्चमीं परमेश्वरीम् ॥ १५ ॥ तद्घटस्थोदकैः शत्रुमभिषिचोद्विचक्षणः ॥ १६ ॥ कफान्वितः क्षयी वैरी वश्यो भवति निश्चयात् । अथ वाऽन्यं हि होमस्य विधिं वक्ष्ये शृणु प्रिये ॥१७॥ खरमेषाङ्गरक्तेन लाजाचूर्णेस्तिलैः सह । मिश्रं पिण्डं तु पिण्डेन मेलयेद्हेतुना प्रिये ॥ १८ ॥