पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूतिसंहिता। वागीश्वरी मदरुहा सोमरूपा मनोजवा ॥ १५ ॥ मरुद्वेगा च रात्रिश्च तीव्रकोपा यशोवती । 1तोयान्विता च नित्या च दयावत्यथ हारिणी ॥१५॥ तिरस्क्रिया वेदमाता तथा च मदनप्रिया । समाराध्या नन्दिनी च परा च रिपुमर्दिनी ॥ १७ ॥ षण्मुखी दण्डिनी तिग्मा दुर्गा गायत्रिका तथा । निरवद्या विशालाक्षी श्वासोद्वाहा च नन्दिनी ॥१८॥ वेदना बहिगर्भा च सिंहवाहा तथैव च । धूम्रा च दुर्वहा2 चैव रिरंसा तापहारिणी ॥ १९ ॥ त्यक्तदोषा च सम्प3न्ना पुरआदि प्रपूजयेत् । अष्टारे मातरः पूज्या भूबिम्बे ककुबीश्वराः ॥ २० ॥ पुनर्देवीं समभ्यर्च्य स्वर्णाभरणभूषिताम् | उद्यद्विद्युल्लताकान्तिस्वर्णाशुकविराजिताम् ॥२१॥ महासिंहासने प्रौढा ज्वालामालाकरालिनी । अरिशङ्खं खड्गखेटे त्रिशूलं डमरूं तथा ॥ २२ ॥ पानपात्रं च वरदं दधर्ती संस्मरन् यजेत् । ज्वालामाला महाविद्या रिपुहन्त्रीं न संशयः ॥२३॥ इति श्रीदक्षिणामूर्तिसंहितायां ज्वालामालिनीनित्या- विधिर्द्वापश्चाशः पटलः ॥ ५२ ॥ (१) तोयात्मिका' इति पा०। (२) 'दुर्धरा' इति पा० । (३) 'त्यकदोषा निः सपत्ना' इति पा० ।