पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपञ्चाशः पटलः। अथ त्रिपञ्चाशः पटलः। ईश्वर उवाच-- अथ वक्ष्ये महादेवीं विचित्रां विश्वमातरम् । यस्याः स्मरणमात्रेण पलायन्ते महापदः ॥ १॥ चकानुग्रहविन्द्विन्दुभूषितं मनुमालिखेत् । ऋषिर्ब्रह्माऽस्य मन्त्रस्य गायत्री छन्द उच्यते ॥२॥ विचित्रा देवता बीजं ककारः कीलकं च तु । तारानुजश्च शक्तिः स्यात्पुरुषार्थप्रदायिनी ॥ ३ ॥ षड्दीर्घस्वरभेदेन न्यसेदङ्गानि देशिकः । यन्त्रं तु मातृकायास्तु पूजा देव्यास्तथा भवेत् ॥ ४॥ मातरो लोकपालाश्च पूज्या देवीं यजेद् बुधः । रावलक्षं दशांशेन हुनेद् धृततिलैर्यवैः ॥ ५ ॥ स्तम्भने पतिवर्णेयं वश्ये बन्धूकसन्निभा । मारणे श्यामलाङ्गीयमुच्चाटे धूमसन्निभा ॥ ६ ॥ शुभ्राङ्गी ज्ञानदा नित्यं विचित्रवसना सदा । विचित्रतिलका नित्यं विचित्रकुङ्कुमोज्वला ॥ ७ ॥ वरदाभयशोभाढ्या नानाशस्त्रधरा कचित् । क्रमेण कथिता नित्याः सर्वसौभाग्यदाः प्रिये ॥ ८॥ इति श्रीदाक्षणामूर्तिसहितायां नित्याविवरणं नाम त्रिपञ्चाशः पटलः ॥५३ ।।