पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ दक्षिणामूतिसंहिता। शक्तौ कामान्तिमं विद्याद् द्वितीया विष्णुपूजिता । हसशक्तिकभुमायाकूटमेतत्त्रिधा लिखेत् ॥ ३६ ॥ वाचे कामे तथा शक्तौ स्कन्दपूज्ज्या परा भवेत् । अगस्त्यस्य मनौ ज्ञेया परा वाचि हलान्तगा ॥३७॥ कामत्रयान्ते भूजीवौ त्रिकूटे शिवपूजिता । एते भेदा वरारोहे शुद्धाः सिद्धिप्रदायकाः ॥ ३८ ॥ शुद्धभेदद्वयं वक्ष्ये भोगमोक्षफलप्रदम् । जीवेशकामभुमाया वाचि कामे ततो लिखेत् ॥ ३९ ॥ इदमेव पुनः शक्तौ विद्येयं शक्रपूजिता । कशक्तिविन्दुमालाक्ष्माः शक्तिकूटं षडक्षरम् ॥ ४० ॥ वाचि कामे हकाकाशक्ष्माकाशानिसमन्वितम् । शक्तौ हसकलाकाशवह्निमत्परमेश्वरि ॥ ४१ ॥ उन्मनी नाम विधेयं केवलं मोक्षदायिनी। एते शुद्धाः सदा जप्याः सिद्धिदा नात्र संशयः ॥४२॥ अथ वक्ष्ये महेशानि मन्त्रान् शबलसंज्ञकान् । कामराजस्य विद्याया मध्यं जीवं विनोच्चरेत् ॥ ४३ ॥ अन्त्ये जीवः शिवस्याये विद्या वरुणपूजिता । एतस्या एव विद्याया हित्वा विन्दुस्रजं क्षिपेत् ॥४॥ तत्रैव कामविद्येयं धर्म्मराजसुपूजिता । कसकक्ष्मादिह्रल्लेखा हसलस्मरहः क्षमा ॥ ४५ ॥