पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२ दक्षिणामूर्तिसंहिता। श्रीविद्या च तथा लक्ष्मीमहालक्ष्मीस्तथैव च । त्रिशक्तिः सर्वसाम्राज्यलक्ष्मीः पञ्च प्रकीर्तिताः ॥ ७ ॥ बरुणान्तं वह्निसंस्थं दीर्घनेत्रविभूषितम् । विन्दुनादावृतं बीजं लक्ष्मीमन्त्र उदाहृतः ॥ ८ ॥ ऋषिर्भृगुर्निचृच्छन्दस्तथा श्री र्देवता प्रिये । शतुर्ये वजिशक्ती च कीलकं रेफ उच्यते ॥ ९ ॥ द्वितीयेन चतुर्थेन षष्ठेनार्णेन सुन्दरि । इन्द्रेण चन्द्रकलया विद्याममोमनुस्वरैः ॥ १० ॥ षडङ्गानि न्यसेन्मन्त्री हृच्छिरश्च शिखान्ततः । कवचं नेत्रमस्त्रं च नमः स्वाहा क्रमेण च ॥ ११ ॥ वषट् हुँ वौषडस्त्रं तु फडेभिः सह विन्यसेत् । अष्टपत्रं लिखेत्पद्मं वहिर्भूविम्बमालिखेत् ॥ १२ ॥ मध्ये पुष्पं विनिक्षिप्य पीठशक्तीः समर्चयेत् । विभूतिरुन्नतिः सृष्टिस्तुष्टिः कीर्तिश्च सधृतिः ॥ १३ ॥ पुष्टिरुत्कृष्टिऋद्धिश्च वसुदिक्षु प्रपूजयेत् । मध्ये सिंहासनं पूज्यं सर्वशक्तिमयं प्रिये ॥ १४ ॥ ध्यायेत्ततः श्रियं रम्यां सर्वदेवनमस्कृताम् । तप्तकार्तस्वराभासां दिव्यरत्नविभूषिताम् ॥ १५ ॥ आसिच्यमानाममृतैर्मुक्तारत्नद्गवैरपि । शुभ्राभ्राभेभयुग्मेन मुहुर्मुहुरपि प्रिये ॥ १६ ॥