पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। ईश्वर उवाच- शृणु देवि प्रवक्ष्यामि श्रीविद्यामन्त्रसाधनम् । शमीदूर्वाकुशाश्वत्थपल्लवैरर्कसम्भवैः ॥ २ ॥ श्रीचक्रं पूजयेद्देवि मासमात्रं समाहितः । सहस्रजन्मजं पापं हन्ति मासेन देशिकः ॥ ३ ॥ पूजयेद्रनखचितैश्चम्पकैः स्वर्णजैः प्रिये । अवश्यं सर्वकालेषु परमाज्ञाधरो भवेत् ॥ ४ ॥ नाशयेत्सर्वपापानि कोटिजन्मभवान्यपि । समुद्रवलयां पृथ्वी सम्प्राप्य सुखमेधते ॥ ५ ॥ नित्यं यः पूजयेदेवी चम्पकै रजतोद्भवैः । स बुद्धिमान् भवेद्देवि सर्वत्र विजयी भवेत् ॥ ६ ॥ पश्चिमाभिमुखं लिङ्गं वृषशून्यमथापि वा । स्वयम्भूबाणदेशे वा शैवस्थाने महेश्वरि ॥ ७ ॥ तत्र स्थित्वा जपेन्मन्त्रं प्रवालाक्षस्रजा तथा । मुक्तारुद्राक्षपद्माक्षस्फाटिकोद्भवयाऽथ वा ॥ ८ ॥ माणिक्यपद्मरागादिमनोहर्या जपेद् बुधः । जप्ते लक्षैकमात्रे तु भूचर्यो विघ्नकारिकाः॥९॥ तासामपि यदा नासौ क्षोभं याति मनागपि । तदा लक्षत्रयं कुर्यान्नियतेन शुचिर्बुधः ॥१०॥ मानसेनाथ वा वाचोपांशुना वा जपेत्सुधीः ।