पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता चाम्पेयैः पाटलै रम्यैरानैरन्यफलैहुँनेत् ॥ २० ॥ सप्ताहं मासमात्रं वा लक्ष्मीः प्राप्नोति मन्त्रिणम् । श्रीखण्डमगुरुं देवि कर्पूरं गुग्गुलं हुनेत् ॥ २१ ॥ समस्तपुरसुन्दर्यो वश्यास्तस्य भवन्ति हि । हुत्वा पलं त्रिमध्वक्तं खेचरत्वं चतुष्पथे ॥ २२ ॥ दधिक्षीरमधुसर्पिलाजान् हुत्वा न कालभाक् । अथवा नवलक्षं तु जपेद्विद्यां समाहितः ॥ २३ ॥ तद्दशांशेन होमस्तु पूर्वोक्तविधिना यजेत् । साधयेत्स्वर्गभूर्लॊकपातालतलवासिनः ॥ २४ ॥ राजिकालवणाभ्यां तु क्षोभयेज्जगतामिमाम् । दध्ना शताष्टकं हुत्वा कालमृत्युं विनाशयेत् ॥ २५॥ घृतक्षीरद्वयादायुस्ततोऽष्टशतकं हुनेत् । मध्वाज्यगुग्गुलेनैव राजेन्द्रं वशमानयेत् ॥ २६ ॥ आरोग्यं घृतदूर्वाभ्यां हवनेन शताष्टकम् । मध्वाज्याक्तै रक्तवर्णैः करवीरैस्सगुम्गुलैः ॥ २७ ॥ हुनेल्लक्षं वशीकुर्याद्विंशति धरणींभुजाम् । मध्वाक्तकरवीरैस्तु साङ्गं भूपं वशं नयेत् ॥ २८ ॥ सप्तरात्रेण साज्येन शशिना पूर्ववद्यजेत् । पाटलैर्यूथिकाकुम्दैः शतपत्रैस्तु जातिभिः ॥ २९ ॥ मालतीनववल्लीभिर्मल्लिकापद्मकिंशुकैः ।