पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः पटलः। गायत्री देवता लक्ष्मीहृदयं परिकीर्तितम । द्वितीयं च तृतीयं च बीजशक्तिक्रमेण च ॥ ५॥ प्रणवः कीलकं देवि ततोऽङ्गानि प्रविन्यसेत् । अङ्गानि पूर्ववद्देवि न्यसेन्मंत्री समाहितः ॥ ६ ॥ रत्नोद्यतसुपात्रन्तु पद्मयुग्मं च हेमजम् । अग्ररत्नावलीराजदादर्शं दधतीं परम् ॥ ७ ॥ चतुर्भुजां स्फुरद्रत्ननूपुरां मुकुटोज्वलाम् । ग्रैवेयांगदहाराढ्यां कङ्कतीरत्नकुण्डलाम् ॥ ८ ॥ पद्मासनसमासीनां दूतीभिमंडितां सदा । शुक्लांगरागवसनां महादिव्यांगनानताम् ॥ ९॥ एवं ध्यात्वार्चयेद्देवी पूर्वयन्त्रे च पूर्ववत् । आदावंगानि सम्पूज्य पूर्ववत्परमेश्वरी ॥ १० ॥ भारती पार्वती चान्द्रीं शची दिक्षु प्रपूजयेत् । श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपधृक् ॥ ११ ॥ विदिक्षु पूजयेदेतान् सर्वसिद्यर्थहेतवे । अनुरागो विसंवादो विजयो वल्लभो मदः ॥ १२ ॥ हर्षो बलं च तेजस्वी पुर आरभ्य पूजयेत् । इन्द्रादयश्च सम्पूज्याः पुर्नदेर्वी यजेत्सुधीः ॥ १३ ॥ लक्षत्रयं जपेन्मन्त्रं नियमेन तु साधकः । तदशाशेन पद्मैस्तु हुनेत्सम्पत्तिमिच्छता ॥ १४ ॥