पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विषष्टितमः पटलः । अदृष्टस्त्रीनामवर्णांश्चक्रमध्ये विलिख्य तु । योनिमुद्राधरो भूत्वा वेगादाकर्षणं भवेत् ॥ ६ ॥ देवकन्यां राजकन्यां नागकन्यामथापि वा । गोरोचनाकुङ्कुमाभ्यां समभागं च चन्दनम् ॥ ७ ॥ अष्टोत्तरशतावृत्त्या तिलकं सर्वमोहनम् । पुष्पं फलं जलं चान्नं गन्धवस्त्रं च भूषणम् ॥ ८ ॥ ताम्बूलं पूर्वजप्तं च यस्मै सम्प्रेष्यते स तु । अङ्गना वीक्षणादेव दासीयाऽस्य भवेत्प्रिये ॥ ९॥ करवीरै रक्तवर्णैत्रिमध्वक्तैः प्रपूजयेत् । चिन्तयेन्मासमात्रं हि साध्याख्यां ललनां ततः॥१०॥ इति कुर्वन् महेशानीं पूजयेदरुणप्रभाम् । सिन्दूररचिते चक्रे राजसंमोहनं क्षणात् ॥ ११ ॥ त्रैलोक्यदुर्लभां देवि रम्भां चाकर्षयेद द्रुतम् । चिताङ्गारेण चक्रं तु लिखेद्रक्तद्रवेण हि ॥ १२ ॥ बद्धं वाहावथ क्वापि ज्वरं नाशयति क्रमात् । अर्कनिम्बद्रवाभ्यां तु लेखिन्या ऽस्य संलिखेत्॥१३॥ द्वयोर्नाम मध्यबाह्यंदेशे चक्रस्य संलिखेत् । गोमूत्रे स्थापयेत्तं च भवेद्विद्वेषणं क्षणात् ॥ १४ ॥ धूपयेञ्चन्दनं रात्रौ वस्त्रं वा धारयेत्ततः । अष्टोतरशतावृत्या मोहयेद्भुवनत्रयम् ॥ १५ ॥