पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७८ दक्षिणामूर्तिसंहिता। लिप्ते गोमयभूमौ तु लिखेद्रोचनया ततः । सुरूपां प्रतिमां रम्यां भूषाढ्यां चिन्तयेत्ततः॥ १६ ॥ तद्भालगलहन्नाभिजन्ममण्डलयोजिताम् । जन्मनाममहाविद्यामङ्कुशान्तर्विदर्भिताम् ॥ १७ ॥ सर्वाङ्गसन्धिसंलीनं कामकूटं समालिखेत् । साध्याशाऽभिमुखो भूत्वा श्रीविद्यान्यासविग्रहः॥१८॥ क्षोभिणीबीजमुद्राभ्यां विद्यामष्टशतं जपेत् । योजयेत्तां कामगेहे चन्द्रसूर्यकलात्मके ॥ १९ ॥ सा1 तु नागीव विकला कामसायकपीडिता । त्रैलोक्यसुन्दरी सापि क्षणादायाति मोहिता ॥ २० ॥ अथ वा मातृकां चक्रवाह्ये संबेष्ट्य मन्त्रवित् । चक्रं सम्पूजयेत्सम्यक् विद्यापूर्णं च धारयेत् ॥२१॥ अवध्यः सर्वदुष्टानां व्याघ्रादीनां न संशयः । श्रीखण्डागरुकस्तूरीकर्पूरैः कुसुमैस्तथा ॥ २२ ॥ स्वनाम क्रमतो लेख्यं पूर्ववन्मातृकां लिखेत् । तेनाजरामरत्वं तु साधकस्य न संशयः॥ २३ ॥ अनेनैव प्रकारेण रोचनागरुकुङ्कुमैः । १ 'साधुरागा तिविकला' इति पा० । २'कपूरैश्च सकुड्कुमैः' इति पा० ।