पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिषष्टितमः पटलः । श्रीविद्यां पूजयेत्तत्र नवचक्रक्रमोदिताम् ॥ २६ ॥ स्वलिङ्गे पूजयेद्देवि श्रीविद्यां षोडशाक्षरीम् । कामेश्वरीस्वरूपां च कामशास्त्र1विशारदाम् ॥ २७ ॥ कामेश्वरं प्रवेक्ष्यामि तत्र भेदेन सुन्दरि । वेदादिपीठसंराजत्परापीठनिवासिनीम् | त्रिकूटां हृत्कलां देवि शिवाय च जपेन्मनुम् । स्वाधिष्ठानं दशार्णेन नवचक्रेश्वरेण हि ॥ २९ ॥ पूजयेत्कामरूपः सन्कामशास्त्र2विशारदः । सीत्कारः प्रणवो देवि भाषणं जप उच्यते ॥३०॥ नत्यानन्दश्चुम्बनं स्यात्कुचमर्दः शिवार्चनम् । नखदन्तक्षतादीनि पुष्पमालादिपूजनम् ॥ ३१ ॥ ताडनं हवनं विद्धि वीर्य पुष्पविसर्जनम् । वीर्यरेतः समादाय विशेषार्ध्ये निधापयेत् ॥ ३२॥ तेनामृतेन श्रीदेवीं तर्पयेत्कुलमार्गतः । अतिप्रमथनाद्देवि विण्मूत्रं स्त्रीरजस्तथा ॥ ३३ ॥ नखास्थिरेतोमुख्यानि कुलद्रव्याणि पार्वति । भैरवो यदि सञ्जातः सिद्धिस्तस्य न संशयः॥३४॥ निर्विकल्पस्तु मन्त्रज्ञो ब्रह्म साक्षान्न संशयः । काम्यं नैमित्तिकं ज्ञात्वा श्रीविद्यां परितोषयेत् ॥ ३५॥ १ कामशास्त्रेविराजिताम्' इति पा० । २'कामशास्त्रेडर्चितः प्रिये' इति पा०।