पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतु षष्टितमः पटलः। १८९ पश्चिमास्योक्तमनुभिर्दक्षिण्यै शोषयेत्तत्तः । मन्त्रैरथ पवित्राणि मनोरम्याणि कारयेत् ॥ ६ ॥ अष्टोतरशतं ज्येष्ठं तदद्धं मध्यमं प्रिये । तदर्द्धं च कनिष्ठं स्याद्यथाशक्याऽथ वा प्रिये ॥ ७ ॥ उत्तानस्योदितमन्त्रैर्दश ग्रन्थींस्तु कारयेत् । विचित्रया चित्रयेत्तां कुङ्कुमादिभिरद्रिजे ॥ ८ ॥ पवित्रदानदिवसे पूर्वेधुरधिवासनम् । सद्योऽधिवासनं वाऽपि कुर्यात्तु परमेश्वरि ॥ ९ ॥ रात्रौ सामयिभिः सार्द्धं नित्यपूजाद्यनन्तरम् । ऊद्र्ध्वसिंहासने मन्त्रैःसूत्रपात्रं तु वाग्यतः1 ॥ १० ॥ प्रार्थयित्वा ऽस्त्रवर्मभ्यां कृत्वा वर्माऽवगुण्ठने । दन्तकाष्ठं तथा गन्धं भस्मचन्दनमृत्तिकाः ॥ ११ ॥ सिद्धार्थश्च तथा धात्रीफलं च कुलमष्टसु । पूर्वादिदिक्षु क्रमतः पवित्रसूत्रभाजने ॥ १२ ॥ अश्वत्थपत्रपत्रीषु प्रक्षिपेत्सिद्धिहेतवे । हूँकारसोमसादेशब्रह्मनागशिखिध्वजाः ॥ १३ ॥ सूर्यः सदाशिवः सर्वां देवताः स्युर्नवामराः । सूत्रेषु पूजयेद्ब्रह्मविष्ण्वीशांश्च त्रिसूत्रकैः ॥ १४ ॥ क्रिया च पौरुषी वीरा गायत्री चापराजिता । १) 'वामतः' इति पा०।