पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता दुग्धान्नभरितं पात्रं दिव्यरत्नविभूषितम् ॥ २१ ॥ वामहस्ते महेशानि ध्यात्वैवं परमेश्वरि । पुरतस्ताण्डवप्रौढं रूद्रं सम्पूजयेत्प्रिये ॥ २२॥ द्वितीयेन तु बीजेन तृतीयेन हरिंं यजेत् । ब्रह्माणन्तुर्य्यबीजेन कलापत्रं ततो यजेत् ॥ २३ ॥ आदौ भवन्तु सा मोक्षदायिनी भयहारिणी । गतिहंसी चराक्षीच तीर्थं नृपतितः परम् ॥ २४ ॥ मानदा देवदा स्वर्णदात्री रिपुनिकृन्तनी । अनर्थध्वंसिनी देवी नयनानन्ददायिनी ॥ २५ ॥ पूतमूर्तिऋणघ्री च स्वामिनी हरसुन्दरीं । षोडशान्तेऽन्नपूर्णायै नमस्कारक्रमेण तु ॥ २६ ।। वर्णदेवीः समभ्यर्च्यं वसुपत्रं ततो यजेत् । ब्राह्मयष्टकेन देवेशि चतुरस्रं ततो यजेत् ॥ २७ ॥ लोकपालैः पुनर्देवी गन्धपुष्पादिभिर्यजेत् । लक्षं जपेत्सनियमो दशांशने तु होमयेत् ॥ २८ ॥ रम्यपायसर्पिभ्यां सिद्धिदा भवति ध्रुवम् । इति ते कथिता सिद्धा विद्या सत्फलदा प्रिये ॥२९॥ इति दक्षिणामूर्तिसंहितायां अन्नपूर्णाविधि- रेकत्रिंशः पटलः ॥ ३१॥