पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

भ दक्षिणामूर्तिसंहिता। ध्यात्वाऽऽवाह्य यजेद्देवी1मुपचारैर्मनोहरैः ॥ २६ ॥ आवाहनीयमुद्रां तु दर्शयेद्देशिकोत्तमः । अग्निशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् ॥ २७ ॥ पूजयेद्देशिकवरो भोगाङ्गभोगसिद्धये । 2उऊ ओ गजडदंवलक्ष्मानां तु च पार्थिवाः ॥ २८ ॥ ऋऋऔघ3झ ढधभवसहायस्तु नीरजाः । इ4ईऐखछठथफरक्षा आग्नेया ईरिताः ॥ २९ ॥ अआएकचटतपयषा वायुसमुद्भवाः । लृलृृअंङञणनमशहा बाभससंज्ञकाः ॥ ३० ॥ ऊर्द्द्वे नेत्रस्य सौम्यादिप्रत्यक्षं परिपूजयेत् । वर्णान्समाहितो मन्त्री हल्लेखोद्यं ततः परम् ॥ ३१ ॥ पञ्चके पूजयेदेषु स्थानेषु निजसिद्धये । ऐन्द्रनैऋत्यवायव्यकोणेषु क्रमतो यजेत् ॥ ३२ ॥ गायत्र्यादित्रयं पश्चाब्रह्मादित्र5यमर्चयेत् । आग्नेयवारुणेशानदिक्षु पृज्यास्ततः परम् ॥ ३३ ॥ (१) 'महादेवी मितिपाठान्तम् ।-- (२) उ अ चापयसावर्णा दवलानां तु पार्थिवाः। इति पाठा- न्तरम् । (३)ऋऔ अजबाषर्णावधरस्तनीरजाः । इति पठान्तरम् । (4)लृ ए ई एलृ छटायश्चकरक्षारक्ति संज्ञकाः। इति पाठान्तरम् । (५) 'भुवनादित्रयंयजेत्' इति पाठान्तरम्।