पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चत्रिंशः पटलः । अम्बिका ह्लादिनी ज्ञेया द्वात्रिंशच्छक्तिमण्डलम् । तद्वहिः पिङ्गलाक्षी च विशालाक्षी ततः प्रिये ॥२४॥ सम्बुद्धिर्वृद्धिर्वसुधा स्वाहा श्रद्धा तथैव च । स्कंदमाताच्युतप्रीतिर्बिमला चामला तथा ॥ २५ ॥ अरुणी वारुणी चैव प्रकृतिविकृतिस्तथा । सृष्टिः स्थितिः संहतिश्च सन्ध्या माता सनातनी॥२६॥ हंसी च वज्रिका वज्री परा वेदा2दिमातृका । तथा भगवती चैव देविका3 कमला4नना ॥ २७ ॥ त्रिमुखी च तथा सप्तमुखी देशिकवन्दिते । सुरासुरादिसहिता मर्दनी च तथा5परम् ॥ २८ ॥ लंबोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी । वृकोदरी तथा रेखा तथादिशशिरेखिका ॥ २९ ॥ अपरा गगनादिश्च वेगा पवनवेगिका । तथ. भुवनपाली च तथा च मदनातुरा ॥ ३० ॥ अनंगा7नंगमदना तथानङ्गादिमेखला । (१) 'मर्छिका' इतिपाठः। (२) 'देवादि' इतिपाठः। (३) देवकी' इतिपाठः। (४) 'सनो' इतिपाठः । (५) 'ततःपरम्' इति पाठः । (६) 'वृद्धोदरी' इतिपाठः। (७) 'अनङ्गाधाङ्गमदना' इतिपाठः।