पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९

एतत् पृष्ठम् परिष्कृतम् अस्ति

[३] प्रमाणम् । श्रुत्यनुप्राणितेषु तन्त्रेषु पुराणेषु च श्रीविद्याया भुक्तिमुक्ति- प्रदत्वमसकृदुद्धोषितम् । प्रसिद्धा चेयमभियुक्तोक्तिः- यत्रास्ति भोगो न च तत्र मोक्षो यत्रास्ति मोक्षा न च तत्र भोगः । श्रीसुन्दरीसेवनतत्पराणां भोगश्च मोक्षश्च करस्थ एव । इति । यश्च केचित् श्रीचश्रीविद्योपासनादीना केवलतन्त्रानुमतत्व. मभिप्रयन्ति, तैः, 'तिस्रः पुरत्रिपथा विश्वचर्षणीर्यंत्राकथा अक्षराः सन्निविष्टाः । अधिष्ठायैनामजरा पुराणी महत्तरा महिमा देवता. नाम् ।..."इत्यादि, 'कामो योनिः कमला वज्रपाणिः इत्यादिका च ऋग्वेदान्तर्गतशाङ्खायनारण्यकश्रुतिरवश्यमनुसन्धेया । सावधान- तया च द्रष्टव्यं श्रीमद्भास्कररायभारतीदीक्षित श्रीचरणप्रणीतं तद्भा ष्यम् । किञ्च वैदिकमूर्धन्यानां श्रीशंकरभगवत्पादानां श्रीविद्यात्रि- शतीस्तोत्रभाष्यकरणं, प्रपञ्चसाराख्यतन्त्रनिर्माणमद्यावधि श्रीशंकर. मठेषु श्रीविद्योपासनं श्रीचक्रपूजनं च तैर्न विस्मतुं योग्यम् । एतावता श्रुतिप्रतिपादितोपासनायाः श्रीविद्याया उपासनाप्रका- रविशेषप्रतिपादिकेयं दक्षिणामूर्तिसंहिता समुपादेयेत्यत्र नास्ति सन्देहलेशः। एतन्मुद्रणं च सरस्वतीभवनस्थपुस्तकद्वयाधारेण सम्पन्नम् | तत्रैकं १-१११ पत्रात्मकम् , ११x५२-परिमाणं 'क' संशम् । द्वितीयं २–५२ पत्रात्मकम् , २, ३,x४, १-परिमाणं 'ख' संज्ञम् । तत्र को संज्ञकमेव समीचीनमित्यादर्शत्वेन संस्थाप्य 'ख' संज्ञकस्य पाठान्त. राणि संगृहीतानि । दुरवगाहेऽस्मिन् ग्रन्थे यथामति कृतपरिश्रमस्यापि मे सम्भवन्ति बहूनि स्खलितानि, तानि दयालयः सुधियो मर्षयन्त्वित्यभ्यर्थये ।