पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

७९ षट्त्रिंशः पटलः । अन्तः कोष्ठस्वरूपेषु चण्डकात्यायनीं लिखेत् । शक्तिगौरीत्रिकं रुद्रदयिते पंञ्चवर्णकम् ॥ ३४ ॥ योगेश्वरीं समालिख्य कवचास्त्राग्निवल्लभा । चण्डकात्ययनी विद्या त्रिषु लोकेषु दुर्लभा ॥ ३५ ॥ अथातः सम्प्रवक्ष्यामि बहिरस्यैव वेष्टनम् । हंसः पदं वामनेत्रं बिन्दुना परिभूषितम् ॥ ३६ ॥ पुनहंसपदं चैतत्पंचार्णं मनुमालिखेत् । स्वरद्वन्द्वोदरगतं सप्तार्णं चाष्टधा भवेत् ॥ ३७ ॥ बहिः पद्मं चाष्टपत्रमतिसुन्दरमालिखेत् । दलेषु कर्णिकामंत्रस्त्रिपंक्त्याद्यष्टसु क्रमात् ॥ ३८ ॥ पाशाङ्कुशाभ्यां तद्वाह्ये वृत्ताकारेण वेष्टयेत् । अनुलोमप्रकारेण मातृकावेष्टनं लिखेत् ॥ ३९ ॥ तथैव प्रतिलोमं च मातृकावेष्टनं प्रिये । एतत्सर्वं ठकारेण वेष्टयेन्महता प्रिये ॥ ४० ॥ घटार्गलं महायन्त्रं पुरुषार्थफलदम् । अस्मिन्समावाह्य देवीमुपचारैः समर्चयेत् ॥ ४१ ॥ आदा2वन्तेषु देवेशि देव्यङ्गेषु च विन्यसेत् । आनन्दरूपिर्णी ध्यात्वा मुद्रासन्नद्धविग्रहः ॥ ४२ ॥ परिवारार्चनं कुर्यात्प्रथमावरणं शृणु। (१) विन्द्विन्दुपरिभूषितम्' इति पा० । (२) 'आदावङ्गानि देवेशिकराङ्गेषु च विन्यसेत् । इति पा० ।