पृष्ठम्:दशरूपकम्.pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥' पात्रं यथा शाकुन्तले---- 'तवास्मि गीतरागेण हारिणा प्रसभ हृतः । एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥ रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कचिदुपादाय भारती वृत्तिमाश्रयेत् ॥ ४ ॥ रङ्गस्य प्रशस्ति काव्यार्थानुगतार्थैः श्लोकैः कृत्वा- 'औत्सुक्येन कृतत्त्वरा सहभुवा व्यावर्तमाना हिया तैस्तैर्बन्धुवधूजनस्य वचनैनीताभिमुख्यं पुनः । दृष्ट्वाने वरमात्तसाध्वसरसा मौरी नवे संगमे ___ संरोहत्पुलका हरेण हसता लिष्टा शिवा पातु वः ।।' इत्यादिभिरेव भारती वृत्तिमाश्रयेत् । सा तु- भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः । भेदैः प्ररोचनायुक्तैर्वीथीमहसनामुखैः ॥५॥ पुरुषविशेषप्रयोज्यः संस्कृतबहुलो वाक्प्रधानो नटाश्रयो व्यापारो भारती। प्ररोचना वीथीप्रहसनामुखानि चाम्यामङ्गानि । यथोद्देशं लक्षणमाह- उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना। प्रस्तुतार्थप्रशंसनेन श्रोतृणां प्रवृत्त्युन्मुखीकरणं प्ररोचना । यथा रत्ना- वल्याम्--- 'श्रीहर्षों निपुणः कविः परिषदप्येषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् । बम्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन- ___मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥' वीधी प्रहसनं चापि स्वसङ्गेऽभिधास्यते ॥ ६ ॥ वीथ्यङ्गान्यामुखागलादुच्यन्तेऽत्रैव तत्पुनः।