पृष्ठम्:दशरूपकम्.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अथ प्रयोगातिशयः- एपोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः । पात्रमवेशो यत्रैष प्रयोगातिशयो मतः ॥ ११ ॥ यथा—'एष राजेव दुष्यन्तः' इति । अथ वीथ्यकानि--- उदात्यकावलगिते प्रपञ्चत्रिगते छलम् । वाकेल्यधिबले गण्डमवस्यन्दितनालिके ॥ १२ ॥ असत्प्रलापव्याहारमृदवानि त्रयोदश । तत्र--- गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा ॥ १३ ॥ यत्रान्योन्यं समालापो धोद्धात्यं तदुच्यते । गूढार्थं पदं तत्पर्यायश्वेत्येवं माला । प्रश्नोत्तरं चेत्येवं वा माला । द्वयो. रुक्तिप्रत्युक्तौ तद्विविधमुद्धात्यकम् । तत्राद्यं विक्रमोर्वश्यां यथा-'विद पक:- भो वअस्स, को एसो कामो नेण तुम पि दृमिजले । सो कि पुरिमो आदु इस्थिअ ति । राजा सखे, मनोजातिरनाधीना सुखेप्वेव प्रवर्तते । स्नेहस्य ललितो मार्गः काम इत्यभिधीयते ॥ विदपक:---ऐवं पिण जाणे । राजा-वयस्य, इच्छाप्रभवः स इति । विदूपकः---किं जो जं इच्छदि सो तं कामेदित्ति । राजा-अथ किम् । विपक:---ताँ जाणिदं जह अहं सूअआरसालाए भोअणं इच्छामि ।' द्वितीयं यथा पाण्डवानन्दे -- 'का श्लाघ्या गुणिनां क्षमा परिभवः को यः स्वकुल्यैः कृतः ___किं दुःखं परसंश्रयो जगति का लायो य आश्रीयते । १. “भो वयस्य, क एप कामो येन त्वमपि दृयसे । स किं पुरुषोऽथवा स्त्रीनि ।' ति छाया. २. 'एवमपि न जानामि ।' इति छाया. ३. "कि यो यदिच्छति मीनि ।' इति च्छाया. ४. 'तज्ज्ञातं बथाह सूपकारशालायां भोजन- मिच्छामि ।' इति क्छाया. स