पृष्ठम्:दशरूपकम्.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः प्रकाशः। को मृत्युर्व्यसनं शुचं जहति के यैनिर्जिताः शत्रवः कैर्विज्ञातमिदं विराटनगरे छन्नस्थितैः पाण्डवैः ॥' अथावलगितम् - यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते ॥ १४ ॥ प्रस्तुतेऽन्यत्र वान्यत्स्यात्तच्चावलगितं द्विधा । तत्राद्य यथोत्तरचरिते समुत्पन्नवनविहारगर्भदोहदायाः सीताया दोह- दकार्ये ऽनुप्रविश्य जनापवादादरण्ये त्यागः । द्वितीयं यथा छलितरामे-- 'राम लक्ष्मण, तात वियुक्तामयोध्यां विमानस्थो नाहं प्रवेष्टुं शक्नोमि । नदवतीयं गच्छामि। कोऽपि निहागन म्याधः स्थितः पादुकयोः पुरः । जटावानक्षमाली च चामरी च विराजते ॥' इति भरतदर्शनकार्यसिद्धिः। अथ प्रपश्च:- असद्भूतं मिथःस्तोत्रं प्रपञ्चो हास्यकृन्मतः ॥ १५ ॥ असतेनार्थेन पारदायर्यादिनैपुण्यादिना यान्योन्यस्तुतिः स प्रपञ्चः । यथा कपूरमञ्जयाम्--'भैरवानन्द:- रेण्डा नण्डा दिक्खिदा धम्मदारा मजं मंसं पिज्जए खजए अ। भिक्खा भोज चम्मखण्डं च सेज्जा कोलो धम्मो कम्स णो होइ रम्मो ॥' अथ त्रिगतम्--- श्रुतिसाम्यादनेकार्थयोजन त्रिगतं बिह। नदादित्रितयालापः पूर्वरङ्गे तदिष्यते ॥ १६ ॥ यथा विक्रमोर्वश्याम् - 'मत्तानां कुसुमरसेन षट्पदानां __ शब्दोऽयं परभृतनाद एष धीरः । कैलासे सुरगणसेविते समन्ता- किन्नयः कलमधुराक्षरं प्रगीताः ॥' ५. 'असद्धतमिथः स्तोत्रं' इति पाठः. २, रण्डा चण्हा दीक्षिता धर्मदारा मा मांस पीयते खाद्यते च । ___ भिक्षा भोज्य चमखण्ड च शल्या कोलो धर्मः कस्य न भवति रम्यः ॥' इति छाया.