पृष्ठम्:दशरूपकम्.pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके उअज्झाओ जाणादि । किं पि अत्याग्मिा नणा जाणन्ति । शिष्यः- किमस्मदुपाध्यायस्य सर्वज्ञत्वमपहर्तुमिच्छसि । चर:-यदि दे उवज्झाओ सव्वं जाणादि ता जाणादु दाव कस्स चन्दो अणभिप्पेदो त्ति । शिष्यः-- किमनेन ज्ञातेन भवति । इत्युपक्रमे 'चाणक्यः--चन्द्रगुप्तादपरक्तान्पुरु- पाञानामि ।' इत्युक्तं भवति । अथासत्प्रलाप:--- असंबद्धकथामायोऽसत्सलापो यथोत्तरः । ननु चासंबद्धार्थत्वेऽसंगति म वाक्यदोष उक्तः । तन्न । उत्स्वप्ना- यितमदोन्मादशैशवादीनामसंवद्धप्रलापितैव विभावः । यथा-- 'अर्चिष्मन्ति विदार्य वऋकुहराण्यासुकतो वासुके- रङ्गुल्या विषकQरान्गणयतः संस्पृश्य दन्ताङ्कुरान् । एकं त्रीणि नवाष्ट सप्त षडिति प्रनम्नमम्याक्रमा वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः ।" यथा च- 'हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । विभाविनैकदेशेन देयं यदभियुज्यते ।।' यथा वा- "भुक्ता हि मया गिरयः स्नातोऽहं वह्निना पिबामि वियत् । हरिहरहिरण्यगौ मत्पुत्रास्तेन नृत्यामि ॥' अथ व्याहारः-- ___ अन्यार्थमेव व्याहारो हास्यलोभकरं वचः ॥२०॥ यथा मालविकाग्निमित्रे लास्यप्रयोगावसाने-'(मालविका निगन्तुमिच्छति ।) विदूषकः- मादाव। उवएससुद्धा गमिस्ससि।' इत्युपक्रमे 'गणदास:- (विदूषक प्रति ।) आर्य, उच्यतां यस्त्वया क्रमभेदो लक्षितः । विपक:---- पंढमं पचूसे बह्मणस्स पूआ भोदि । सा तए लविदा । (मालविका स्मयते । 1. 'बदित उपाध्यायः सर्व जानाति तज्ञानातु तावत्कस्य चन्द्रोऽनभिप्रेत इति ।' इनि च्छाया. २. 'यथोत्तरम्' इति पाठः. ३. 'मा तावत् । उपदेशशुद्धा गमिष्यसि ।' इति छाया. ४. 'प्रश्रमं प्रत्यूषे ब्राह्मणस्य पूजा भवति । सा तया ललिता ।' इति च्छाया.