पृष्ठम्:दशरूपकम्.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः प्रकाशः । इत्यादिना नायकस्य विश्रब्धनायिकादर्शनप्रयुक्तेन हास्यलोभकारिणा वच- नेन व्याहारः। अथ मृदवम्--- दोपा गुणा गुणा दोषा यत्र स्युर्मेदवं हि तत् । यथा शाकुन्तले- 'मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्यानामुपलक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीग्विनोदः कुतः ॥' इति मृगयादोषस्य गुणीकारः । यथा च---- 'सततमनिर्वतमानसमायाससहनसंकुलक्लिष्टम् । गतनिद्रमविश्वास जीवति राजा जिगीषुरयम् ।' इति राज्यगुणस्य दोषीभावः । उभय वा--- 'सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःख सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥' इति प्रस्तावनाङ्गानि । एपामन्यतमेनार्थ पात्रं चाक्षिप्य सूत्रभृत् ॥ २१ ॥ प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपश्चयेत् । तत्र- अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान् ।। २२ ॥ कीर्तिकामो महोत्साहवय्यास्त्राता महीपतिः । प्रख्यातवंशो राजर्षिदिव्यो वा यत्र नायकः ॥२३॥ तत्प्रख्यातं विधातव्यं वृत्तपत्राधिकारिकम् । १. अभिगामि', 'अधिगम्य' इति पाटी.