पृष्ठम्:दशरूपकम्.pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः प्रकाशः। पाखण्डिविषमभृतिचेटचेटीविटाकुलम् ॥ ५४॥ चेष्टितं वेषभाषाभिः शुद्ध हास्यवचोन्वितम्। . पाखण्डिनः शाक्यनिर्ग्रन्थप्रभृतयः । विप्राश्चात्यन्तमृजवः । जातिमात्रो. पजीविनो वा । प्रहसनानिहास्यविभावास्तेषां च यथावत्स्वन्यापारोपनिव- न्धनं चेटचेटीव्यवहारयुक्तं शुद्ध प्रहसनम् । विकृतं तु- कामुकादिवचोवेषैः पण्डकचकितापसैः ॥५५॥ विकृतं संकराद्वीच्या संकीर्ण धुर्तसंकुलम् । कामुकादयो भुजङ्गचारभटाद्याः । नदेगभाषादि योगिनो यत्र पाठकञ्च- कितापमद्भादयस्तद्विकृतम् । स्वस्वरूपप्रच्युतविभावत्वात् । वीथ्यङ्गैग्नु संकीर्णत्वात्मंकीर्णम् । रसस्तु भूयसा कार्यः षड्डिधो हास्य एव तु ॥ ५६ ॥ इति स्पष्टम् । अथ डिम:- डिमे वस्तु प्रसिद्ध स्यादृत्तयः कैशिकी विना । नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः॥ ५७ ॥ भूतप्रेतपिशाचायाः पोडशात्यन्तमुद्धताः। रसैरहास्यशृङ्गारः षड्भिर्दीतः समन्वितः ॥ ५८ ॥ मायेन्द्रजालसंग्रामक्रोधोशान्तादिचेष्टितैः । चन्द्रमुर्योपरागैश्च न्याग्ये रौद्ररसेऽङ्गिनि ॥ ५॥ चतुरश्चतुःसंधिनिर्विमर्शो डिमः स्मृतः। डिमसंघात इति नायकसंघातव्यापारात्मकत्वाड्डिमः । नत्रेतिहामप्रसिद्ध- मितिवृत्तम् । वृत्तयश्च कैशिकीव स्तिस्रः । रसाश्च वीररौद्रबीभत्साहतक- रुणभयानकाः षट् । स्थायी तु रौद्रो न्यायप्रधानो विमर्शरहिता मुखप्रति- मुखगर्भनिवेहणाख्याश्चत्वारः संधयः साङ्गाः । मायेन्द्रजालाघनुभावसमाश्र- याः । शेषं प्रस्तावादिनाटकवत् । एतच्च- १. 'वेषभाषादि, 'देशभाषादि' इति पार्टी.