पृष्ठम्:दशरूपकम्.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः प्रकाशः। समस्तरूपकाणामामुखप्रापणम् । विमर्शवाजताश्चत्वारः संधयः । देवासुग-... दयो द्वादशनायकाः । तेषां च फलानि पृथक्यामवन्ति । पपा समुद्रम .... न्थने वासुदेवादीनां लक्ष्म्यादिलाभाः । वीरश्चाती। अभूताः सर्वे रमाः । त्रयोऽङ्काः । तेषां प्रथमो द्वादशनालिकानिवृत्तेति वृत्तप्रमाणः । यथासमयं . अनुदिनालिकावन्त्यौ नालिका च वटिकाद्वयम् । प्रत्यक्षं च यथासंदणे क. पटाः । तथा नगगेपरो वयुद्धनातास्यादिविद्रवागां मध्य एकेको विद्रवः कार्यः । धर्मार्थकामशृङ्गागणामेकैक शृङ्गारः । प्रत्यमेव विधातव्यः । वीथ्यङ्गानि च यथालाभं कार्याणि । विन्दुप्रवेशको नाटकोक्तावपि न नि. बातम्यौ । इत्ययं समवकारः । अथ वीथी-- वीथी तु कैशिकीवृत्ती संध्यङ्गाकैस्तु भाणवत ।। ६८।। रसः मूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् ।। युक्ता प्रस्तावनाख्यातैरङ्गैरुद्धात्यकादिभिः ॥ ६९ ।। एवं वीथी विधानव्या व्येकषात्रप्रयोजिता । वीथीवद्वीथीमागोऽङ्गानां पतिवो भाणयकार्या । विशेषम्नु रसः - झारोऽपरिपूर्णत्वाद्भूयसा सूच्यः । रसान्तराण्यपि स्तोकं स्पर्शनीयानि । कैशिकी वृत्ती रसौचित्यादेवेति । शेष स्पष्टम् । अथाङ्कः-- उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपश्चयेत् ।। ७० ॥ रसस्तु करुणः स्थायी नेतारः प्राकृता नराः। भाणवत्संधिवृत्त्यङ्गैर्युक्तः स्त्रीपरिदेवितैः ।। ७१ ।। वाचा युद्धं विधातव्यं तथा जयपराजयौ । उत्सृष्टिकाङ्क इति नाटकान्तर्गताकव्यवच्छेदार्थम् । शेषं प्रतीतमिति । अथेहामृगः--- मिश्रमीहामृगे वृत्तं चतुरङ्क त्रिसंधिमत् ।। ७२ ॥ नरदिव्यावनियमानायकपतिनायकौ ।। ख्यातो धीरोद्धतावन्त्यो विपर्यासादयुक्तकृत् ॥ ७३ ॥ दिव्यस्त्रियमनिच्छन्तीमपहारादिनच्छतः ।