पृष्ठम्:दशरूपकम्.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके शारामासमप्यस्य किंचित्किंचित्मदर्शयेत् ॥ ७४ ॥ संरम्भं परमानीय युद्धं व्याजाभिवारयेत् । वधप्राप्तस्य कुर्वीत वधं नैव महात्मनः ।। ७५ ।। मृगवदलभ्यां नायिका नायकोऽस्मिन्नीहते इतीहामृगः । स्यातायात कम्त्वन्त्यः प्रतिनायको विपर्यासाद्विपर्ययज्ञानादयुक्तकारी विधेयः । स्प- हमन्यत् । इत्थं विचिन्त्य दशरूपकलक्ष्ममार्ग- मालोक्य बस्नु परिभाव्य कविप्रबन्धान् । कुर्यादयन्नवदलंकृतिभिः प्रबन्ध वाक्यैरुदारमधुरैः स्फुटमन्दरतः ।। ७६ ।। स्पष्टम् ॥ इति श्रीविष्णुसूनोनिकस्य कृतौ दशरूपावलोके रूपकलक्षणप्रकाशो नाम तृतीयः प्रकाशः समाप्तः ।