पृष्ठम्:दशरूपकम्.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः। पृथग्भावा भवन्त्यन्येऽनुभावत्वेऽपि साचिकाः॥४॥ सत्वादेव समुत्पतेस्तच्च तद्भावभावनम् । परगतदुःखहर्षादिमावनायामत्यन्तानुकूलान्तःकरणत्वं सत्त्वम् । य- दाह---'सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनसत्वानुत्पद्यते । एत. देवास्य सत्वं यतः खिन्नेन प्रहर्षितेन चाश्रुरोमाश्चादयो निर्वयन्ते । तेन सत्त्वेन निर्वृत्ताः मात्तिमान एव भावास्तत उत्पद्यमानत्वादश्रुप्रभृतयोऽपि भावा भावसंसूचनात्मकविकाररूपत्वाचानुभावा इति द्वैरूप्यमेषाम् । स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवण्यवेपधू ॥५॥ अश्रुवैस्वर्यमित्यष्टौं स्तम्भोऽस्मिन्निक्रियाङ्गता । प्रलयो नष्टसंज्ञत्वं शेषाः सुव्यक्तलक्षणाः ॥६॥ यथा- 'वेइ सेअदवदनी रोमञ्चिअ गत्तिए ववइ । विललुल्लु तु वलअ लहु वाहोअल्लीए रणेत्ति । मुहऊ सामलि होई खणे विमुच्छइ विअग्येण । मुद्धा मुह अल्ली तुअ पेन्मेण साविण धिज्जा । अथ व्यभिचारिणः । तत्र सामान्यलक्षणम्---- विशेषादाभिमुरख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मननिर्भग्नाः कल्लोला इव वारिधौं ।। ७ ॥ यथा वारिधी सत्येव कल्लोला उद्भवन्ति विलीयन्ते च तद्वदेव रत्यादी स्थायिनि सत्येवाविभागतिरोभावाभ्यामाभिमुस्येन पर तो वर्तमाना निबंधा- दयो व्यभिचारिणो भावाः । ते च-- निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्यचिन्ता- स्त्रासामर्षगर्वाः स्मृतिमरणमदाः सुप्तनिद्राविवोधाः । ब्रीडापस्मारमोहाः समतिरलसतावेगतर्कावहित्था व्याध्युन्मादौ विषादोत्सुकचपलयुतास्त्रिंशदेते त्रयश्च ॥ ८॥ १. 'वेपते खेदवदना रोमाचं गाने वपति । विलोलस्ततो वलयो लधु बाहुबल्लयां रणति ॥ मुखं श्यामलं भवति क्षणं विमूर्छति विदग्धेन । मुग्धा मुखवाडी तव प्रेम्णा सापि न धैर्य करोति ॥ इति च्छाया.