पृष्ठम्:दशरूपकम्.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके तत्र निवेदः-- तत्त्वज्ञानापदीयादेनिर्वेदः स्वावमाननम् । तत्र चिन्ताश्रुनि श्वासवैवोच्छासदीनताः॥९॥ तत्त्वज्ञानान्निदो यथा-- 'प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् । संप्रीणिताः प्रणयिनो विभवैस्ततः किं ।। ___ कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥' आपदो यथा--- 'राज्ञो विपदन्थुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः । आस्वाद्यतेऽम्याः कटुनिष्फलायाः फलं मयैतच्चिरजीवितायाः ॥' ईर्ष्यातो यथा-- 'विग्धिक्शकजितं प्रबोधितक्ता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्टनपरैः पीनैः किमेभिर्भुनैः । न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः । सोऽप्यत्रैव निहन्ति राक्षसभटाञ्जीवत्यहो रावणः ।।' वीरशृङ्गारयोय॑मिनारी निवेदो यथा- 'ये बाहवो न युधि वैरिकठोरकण्ठ- जिविराजितांसाः । नापि प्रियापृथुपयोधरपत्रभङ्ग- संक्रान्तकमरमाः खल निष्फलास्ते ।। आत्मानुरूपं रिपुं रमणीं वालभमानस्य निर्वेदादियमुक्तिः । एवं रसा- न्तराणामध्यङ्गभाव उदाहार्यः ।। रसानङ्गः स्वतन्त्रो निर्वेदो यथा- 'कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्माद्यतः श्रूयताम् । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते । न च्छायापि परोपकारकरणी मार्गस्थितस्यापि मे ।' विभावानुभावरमाङ्गानङ्गभेदादनेकशाखो निर्वेदो निदर्शनीयः ।