पृष्ठम्:दशरूपकम्.pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । अथ ग्लानिः-- रत्यायायासतृक्षुद्भिग्लानिनिष्माणतेह च । वैवश्यकम्पानुत्साहक्षामाङ्गवचनक्रियाः॥१०॥ न्यासादिश्रमतृद्विमनादिभिनिष्प्राणतारूपा ग्लानिः। अस्यां व वैवर्ण्यकम्पानुत्साहादयोऽनुभावाः । यथा माघे- 'ललितनयनताराः क्षामवक्वेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः । तिमिरमिव दधानाः संसिनः केशपाशा- नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥ शेष निवेदवह्यम् । अथ शङ्का- अनर्थप्रतिभा शङ्का परक्रौर्यात्खदुर्नयात् । कम्पशोपाभिवीक्षादिरत्र वर्णस्वरान्यता ॥ ११ ॥ तत्र परक्रौर्यायथा रत्नावल्याम्- 'हिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वालापं कलयति कथामात्मविषयाम् । सखीषु स्मेरासु प्रकटयति वैलक्ष्यमधिकं प्रिया प्रायेणास्ते हृदयनिहितातविधुरा ।' खदुर्नयाद्यथा वीरचरिते-- 'दुराइवीयो धरणीधराभं यस्ताटकेयं तृणवठ्यधूनोत् । हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् ॥' अनया दिशान्यदनुसतेव्यम् । अथ श्रमः-- ___ श्रमः खेदोऽध्वरत्यादेः खेदोऽस्मिन्मर्दनादयः । अध्वतो यथोत्तररामचरिते--- 'अलसलुलितमुग्धान्यध्वसंजातवेदा- दशिथिलपरिरम्भैदैत्तसंवाहनानि । १. 'शोका.' इति पाठः.