पृष्ठम्:दशरूपकम्.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ .. दशरूपके परिमृदितमृणालीदुर्बलान्यङ्गकानि ___ त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥" रतिश्रमो यथा माघे- 'प्राप्य मन्मथरसादतिभूमि दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥' इत्याद्युत्प्रेक्ष्यम् । अथ धृतिः- संतोषो ज्ञानशक्त्यादेधृतिरव्यग्रभोगकृत् ॥ १२ ॥ ज्ञानाद्यथा भर्तृहरिशतके-- 'वयमिह परितुष्टा वल्कलैम्त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः । स तु भवनु दरिद्रो यस्य तृष्णा विशाला ___ मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥' शक्तितो यथा रत्नावल्याम्- 'राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनपालिताः प्रशमिताशेषोपसर्गाः प्रजाः । प्रद्योतस्य सुता वसन्तसमयम्त्वं चेति नाम्ना धृति कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥' इत्याबृह्यम् । अथ जडता- अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीभावादयस्तत्र ॥ १३ ॥ इष्टदर्शनाद्यथा---- 'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥ अनिष्टश्रवणाद्यथोदात्तराघवे-राक्षस:- तावन्तस्ते महात्मानो निहताः केन राक्षसाः । येषां नायकतां यातास्त्रिशिरःखरदूषणाः ।।