पृष्ठम्:दशरूपकम्.pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके यथा वीरचरिते-जामदग्यः- उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा- दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् । पित्र्यं तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमान- • क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥' अथ चिन्ता- ध्यानं चिन्तेहितानाः शून्यताश्चासतापकृत् । यथा- 'पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिमिः कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम् । बाले बालमृणालनालवलयालंकारकान्ते करे विन्यस्थाननमायताक्षि सुकृती कोऽयं त्वया म्मयते ॥' यथा वा- 'अस्तमितविक्यसङ्गा मुकुलितनयनोत्पला बहुश्वसिता । ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ।।' अथ त्रास:- गर्जितादेर्मनाक्षोभस्वासोऽत्रोत्कम्पितादयः ॥ १६ ॥ यथा माघे- 'त्रस्यन्ती चलशफरीविघहितोरू.. वामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसभमहो विनापि हेतो- लीलाभिः किमु सति कारणे रमण्यः ॥ अथासूया- परोत्कर्षाक्षमाम्या गर्वदौर्जन्यमन्युजा । दोषोत्यवझे भुकुटिमन्युक्रोधेङ्गितानि च ॥ १७ ॥ 'गर्वे यथा वीरचरिते- 'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन्दाशरथिविरुद्धचरितो युक्तस्तया कन्यया