पृष्ठम्:दशरूपकम्.pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्कर्ष च परस्य मानयशसोवित्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिदेशमुखो हप्तः कथं मृष्यते ॥" दौर्जन्याद्यथा--- 'यदि परगुणा न क्षम्यन्ते यतस्य गुणार्जने नहि परयशो निन्दान्यानरलं परिमानितुम् । विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो दिनकरकरान्पाणिच्छत्रैर्नुदश्रममेप्यसि ।' मन्युजा याममशन के- 'पुरस्तन्व्या गोत्रस्बलनचकितोऽहं नतमुखः प्रवृत्तो बैलगाकिमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स ताहरपरिणतो गता येन व्यक्ति पुनरवयवैः सैव तरुणी ।। ननवाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनम्विन्या गेपणभमादगिग। अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ।। अथामपं:- अधिक्षेपापमानादेरमोऽभिनिविष्टता । इनादयः ॥ १८ ॥ यथा वीरचरिते-- 'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न त्वेवं दपयिप्यामि शस्त्रग्रहमहाव्रतम् ।।' यथा वा वणीसंहारे- 'यु-मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि । क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- नबैक दिवसं ममासि न गुरुनाहं विधेयस्तव ॥' अथ गर्व:- . गर्योऽभिजनलावण्यवलैश्वर्यादिभिर्मदः । कर्माण्यावर्षणावज्ञा सविलासाङ्गवीक्षणम् ॥ १९ ॥